________________
सिरिसंतिनारि
‘बद्धाविज्जसि नरवर ! जुवरण्णो अक्ककित्तिणो भज्जा । णामेण जोइमाला सूरसमं पसविया पुत्तं' ॥४०॥७२२॥ तं सोऊणं राया हरिसभरुन्भिज्ज्रमाणरोमंचो । बद्धावणयमहूसवमाइसइ समत्थरजम्मि ॥४१॥ ७२३ ॥ घुम्मंतकंचुईयण लोट्टंतखुज्जवामणं । पढंतभट्टचारणं दिज्जंतवाहवारणं ॥४२॥७२४॥ उब्भिजमाणतोरणं णचंतभूरिधोरणं । वज्रंततूरणिस्सणं णीसेससत्तुभीसणं ॥ ४३ ॥ ७२५॥ सामंततोस कारणं किज्जतसव्वसारणं । मुच्चंतंगुत्तिबंधणं किन्तदेवपूयणं ॥४४॥७२६॥
एवं च वत्ते बद्धावणयमहूसवे संपत्ते णामकरणवासरे कयं दारयस्स णामं सुमिणयाणुसारेणं अमियतेओ त्ति । एवं च जाव परिवडूढए कुमारो ताव समागया अभिणदण - जगणंदणाभिहाणा चारणसमणा । तेसिं च समीवे धम्ममायन्निऊण अक्ककित्तिस्स रज्जं दाऊण पव्वइओ जलणजडी । अक्ककित्ती वि पालए विज्जाहराहिवत्तं । एत्थंतरम्मि यसो सच्चभामाजीवो सोहम्माओ चविऊण उप्पन्नो जोइमालागन्भे धूयत्ताए, दिट्ठा य अणाए सुमिणए 'समत्थतारयगणोबसोहिया (ग्रंथ० १०००) रयणि' त्ति, कहियं च सुमिणयं णियरमणस्स । तेणाऽवि साहियं, जहा'देवि ! अच्चंतप्पहाणा धूया ते भविस्सइ' । जाया य कालक्कमेणं, सुमिणयाणुसारेण य पइट्टावियं से णामं सुतार त्ति ।
इति सोलसहिं सहस्सेहिं मउडबद्धसामंतेहिं दिन्ना सोलससहस्सा कन्नयाणं, परिणीयाओ सव्वाओ महाविभूईए, उविया सव्वासिं अग्गमहिसी सयंप्रभा । पालए पणमंतसामंतमउलिमणिमसिणी कयपायवीढं समग्ग१. गोत्ति त्रु० ॥ २. सो नास्ति पा० ॥। ३. 'ग्रन्थ १०००' नास्ति का० प्रतौ ।। ४. सामंताणं दिन्ना जे० पा० ||
चउत्थ-पंचमभवग्गहणाई
८७