________________
सिरिसंतिनाहचरिए
चउत्थ-पंचमभवग्गहणाई
जे हुंति उत्तिमनरा ते दीणे त्थियम्मि य जणम्मि । सरणागयम्मिणियमा कुणंति अइगरुयवच्छल्लं ॥३८॥७२०॥ जम्हा पयई एसा उत्तिमपुरिसाण होइ सव्वाण । सेवयजणांणमहवा कप्पटुमो देइ फलमउलं' ॥३९॥७२१॥
एवं च तेण भणिए सव्वे वि पविटा सरणम्मि तिविएस्स । तेणाऽवि सम्माणिया महापसाएहिं । गओ य तिविट्ट * कोडिसिलासमीवे । उप्पाडिऊण य सा धरिया जेण भुयाडंडडंडेणाऽऽयवत्तं व सिरोवरिं । तओ सव्वेहिं धरणि
गोयरविजाहरसामंतेहिं मिलिऊण कओ वासुदेवाभिसेओ । तिविट्ठणा वि विओ जलणजडी नीसेसविजाहराहिवत्ते, ५ । भणिओ य विजप्पभो- 'देहि जोइमालं अक्ककित्तिस्स' । तेणाऽवि परमाणुग्गहं मन्नमाणेण दिन्ना, कओ य महासामग्गीए वारेज्जयमहसयो । भुंजए तीए सह अक्ककित्ती उदारभोगलच्छिं।
इओ य सिरिसेणजीवो सोहम्माओ चविऊण समुप्पन्नो जोइमालागन्भे । दिट्ठो अणाए तीए चेव रयणीए सुहपसुत्ताए अपरिमियतेयप्पभापयासियजीवलोयपयत्थसत्थो दिणयरो वयणेणोयरं पविसमाणो सुमिणए त्ति । तं च दटुण विउद्धा एसा, साहिओ सुमिणगो जहाविहिं दइयस्स । तेणाऽवि आइलैं जहा- 'सुंदरि ! अपरिमियपयावसमकंतभूमंडलो ते पुत्तो भविस्सइ । तीए वि एवं चेव इमं देव-गुरुपसाएण होउ',त्ति भणमाणीए बद्धो सउणगंठी । जाएसु नवसु मासेसु अद्धटुमराइंदियाहिएसु पसूया एसा णियपभापणासियगेहंधयारं पुवदिस व्व बालदिणयरं दारयं । बद्धाविओ जलणजडी पेममंजूसाभिहाणाए दासचेडीए, जहा१. उत्तम जे० का० ।। २. °णाण अहवा पा० विना ।।