________________
सिरिसंतिनाहचरिए
चउत्थ-पंचमभवग्गहणाई
विम्हिओ "अहो ! धरणिगोयरस्स वीरियं"ति सासंको जाओ । नाऊण य कुओ वि कन्नादाणवइयरं पुणो पुणो जलणजडिस्स कन्नावरणत्थं पटुवेइ दूए । जलणजडिणा वि उत्तरमेत्तं दाऊणं अंतरायभएण पच्छन्नमेव कन्नं पोयणपुरे नेऊण परिणाविओ तिविटु । एयं च वइयरं वियाणिऊण हरिमंसुणा अमच्चेण जाणावियं आसग्गीवस्स । तेणावि तमायन्निऊण भणिओ अमच्चो, जहा - 'ते दो वि पयावइपुत्ते विणिवाइऊण जलणजडिं च बंधिऊण मम सयंपभ सिग्घमुवणेहि' । तेणाऽवि णिरूविया पहाणविजाहरसामंता । तेहि य पयावइणो जलणजडिणो य पेसिओ दूओ।५ पविटो य पडिहारणिवेइओ, भणियं च णेण, अवि य'भो ! भो ! नरवर ! निसुणह रयणाई हुति रायगामीणि । ता अप्पिऊण कन्नं सरणं पडिवजह णिरुत्तं ॥१६॥६९८॥ आसग्गीवणरेंदं सरणागयवच्छलं महाभायं' । इय भणिए दूएणं जलणजडी जंपए एवं ॥१७॥६९९॥ 'भो दूय ! विदिन्नाए कन्नाए वसाइ नेय बंधुजणो । ता कह अप्पेमि अहं परायगं णणु णरिंदस्स' ॥१८॥७००॥ जंपेइ अह तिविट्ठ रे दूय ! हरेउ अत्थि जइ सत्ती । कन्नं मह पासाओ किं बहुणा एत्थ भणिएणं? ॥१९॥७०१॥ पक्खी वि वहियमसो किमेयमेवं पयंपए बहुयं । एउ दुयंदुयमेत्थं जइ णिव्विन्नो सजीयस्स' ॥२०॥७०२॥
१. पुरम्मि नेऊण विवाहिओ ति° का० ।। २. "वि कुविएण भणिओ जे० का० ।। ३. अवि य नास्ति का० ।। ४. वसइ पामू० त्रु० ।। ५. भो जे० का० ।। ६. किमेवमेय पा०॥