________________
सिरिसंति- कायव्यो । आसग्गीवो वि चित्ते अवधारिऊण डिओ सडभावत्थो । इओ य आसग्गीवेण अणागयमेव सीहवा- चउत्थ-पंचमनाहचरिए वायणपरिक्खाणिमित्तं तत्थ पणे कोडुबिया सालिं रोपाविया । ते य सीहाओ सामंतेहिं वारंवारेण रक्खाविया । तओ
भवग्गहणाई * तम्मि समए पुणो वि पेसिओ अन्नो दूओ, जहा- 'अवारए वि संपयं तुभेहिं साली रक्खेयव्यो' । तओ पयावइणा
कुमारे अंबाडेऊण भणियं, जहा- 'तुम्ह दुव्विलसियफलमेयं, जं अकालमचू खवलिओ, जओ अवारए चेव दुट्ठाऽऽएसो एस समागओ' त्ति । तओ भणियं कुमारेहिं - 'ताय ! वीसत्था चिटुह तुब्भे, अम्हे सालिरक्खणत्थं गच्छामो' । राइणा भणियं– 'पुत्त ! बाला तुभे, ता अच्छह गिहे चेव, अहं सयमेव गमिस्सामि' । तओ दो वि कुमारया निच्छयं काऊण वारंतस्साऽवि राइणो सबल-वाहणा गया तत्थ जत्थ साली रक्खिज्जइ, पुच्छिया य करिसया, जहा- 'कहं * पुविल्लेहिं साली रक्खिओ ?' । तेहिं भणियं– 'चाउरंगबलेणं सण्णद्धबद्धकवएहि' । तिविट्ठणा भणियं- 'जइ एवं तो दरिसेह कत्थ पएसे सो सीहो चिटुइ ?' । तेहि य दाइओ पव्वयगुहापएसो । तओ रहमारुहिऊण गओ तिविट्ठकुमारो । १० तओ रहघणघणसद्देण य सीहो सुहपसुत्तो उढिओ वियंभाणो, दिवो य तिविट्ठणा, अवि यअइकुडिलवियडदाढाकरालमुहकुहरभासुरायारो । धुयपिंगकेसरसढो अप्फालियदीहलंगूलो ॥५॥६८७॥
१. मञ्झत्वो जे० ॥ २. सीहो नास्ति जे० का० ।। ३. माणो सङ्कलो दिदो पा० विना ।।