SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- एवं च सोऊण आसग्गीवेण णराहिवेण पेसिया सव्वणरेदाण या, समागया य पूइयसकारिया कप्पे गहेऊण । चउत्थ-पंचमनाहचरिए चंडवेगो य पेसिओ पयावइसमीवे । एत्थंतरम्मि य पयावई अयल-तिविटुसमेओ णिभरपेच्छणयरसक्खित्तचित्तो चिटुइ । * भवग्गहणाई एत्थंतरम्मि य पडिहारेणाऽऽगंतूण णिवेइयं, जहा- 'सामि ! रायाहिरायआसग्गीवसंतिओ दुवारे दूओ देवदंसण मणुकंखइ' । तओ ससंभमुभंतलोयणो उटुिओ पयावई णरिंदो । तं च पेच्छणयभंगमयंडे एवावलोइऊण जंपियं तिविट्ठणाDo'अरे ! जया सम्माणेऊण दूयं विसज्जए ताओ तया मम जाणावेज्जह, जेण दंसेमि से अयंडपेच्छणयभंगफलं,' ति । तओ राइणा सक्कारिओ दूओ दाऊण पभूयं दविणजायं सयमणुव्वइऊण विसज्जिओ । एत्थंतरे णिवेइयं तिविटुस्स जहा'कुमार ! ताएण विसज्जिओ एस दूओ बच्चई' त्ति । तओ कुमारेहिं अद्धमग्गे गंतूण धरिसिओ दूओ । सुयं च एवं पयावइणा । तओ “अहो ! कुमाराणं दुविलसियं"ति भावे तो पहाविओ पिटुओ, खामेऊण य णियत्तिओ दूओ, द्रगुण-तिगुणं च दाऊण भणिओ जहा- 'न तए एवं बालविलसियं महारायस्स कहेयव्यं' । सो वि 'एवं होउ'त्ति पडिवज्जिऊण गओ आसग्गीवसमी । इओ य आसग्गीवेण धरिसणासमयपलाणपुव्ययरंगयाओ लोयाओ अणागयमेव १०% वियाणिओ एस वुत्तंतो । पुच्छिओ चंडवेगो एयं वइयरं । तेणाऽवि "विन्नायसरूयो राय"त्ति काऊण जहट्ठियमेव साहिऊण भणियं, जहा- 'देव ! न एत्थ पयावइस्स को वि दोसो, अयाणबालविलसियमेयं ति, न एत्थ देवेण कोवो ৩৩ १. सक्कारिऊण दूतो त्रु० ।। २. रगयलो' जे० ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy