________________
सिरिसंतिनाहचरिए
ता भो नरवर ! तेसिं बोलीणा दस जिणेसरा तह य । दो चेव चक्कवट्टी, संपइ बल-केसिपत्थावो ॥२२॥६८१ ॥ तेय पण पोयणपुरे पयावईरायनंदणा जाया । अयल-तिविहूनामा बल-वीरियगव्विया दो वि ॥ २३ ॥ ६८२ ॥ एसा ताव पोराणा सुई, निमित्तं पुण पडुच भणामि - आसग्गीवं समरे पराजेऊण तिविट्टू सविज्जाहरमड्ढभरहं भुंजिही, तुब्भं विज्जाहरसामित्तं वियरिहि त्ति, एसा य दारिया तस्स अग्गमहिसी भविस्सइ पुण्णवंती य, 'न एयमन्नह', त्ति; भणिए परितुट्ठो राया नेमित्तियं विउलेणं पुप्फ-गंध-मल्ल-वंत्थप्पयाणेणं पूइत्ता विसइ । विसज्जित्ता य मारीचिं दूयं ५ हक्कारेऊण विसज्जेइ पोयणाहिवइणो पयावइस्स रण्णो सयासं कन्नयापयाणनिमित्तं । तेण वि य 'परो मे अणुग्गहो' त्ति भणमाणेण पडिच्छिया ।
इओ य आसग्गीवेणं रन्ना आसबिंदुनामनेमित्तिओ पुच्छिओ, अवि य
' किं मज्झ को वि सत्तू, इह भरहऽद्धम्मि अत्थि बल कलिओ । जस्स सयासाओ भयं मन्नसि ? तं मज्झ साहेहि' ॥ १ ॥६८३ ॥ इतनेत्ती 'अथ तुहं देव ! दारुणो सत्तू' । 'सो कह जाणेयव्बो ?' भणइ णिवो कहसु णाऊण || २ ||६८४ ॥ १० भइ त मित्ती 'जो दूयं चंडवेगणामं तु । तुह संतियं नरेसर ! धरिसेही धणियमक्खलियं ॥३॥६८५॥ सीहं च पच्छिमंते निवसंतं गरुयदप्पबल कलियं । लीलाए मारिस्सइ सो तुह सत्तू, ण संदेहो ' ॥४॥ ६८६ ॥
१. वियरहि जे० का० ॥ २. 'बत्थसंपयाणेण जे० । 'वत्वसंपायणेणं का० ||
चउत्थ-पंचम भवग्गणाई
७६