SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए रयणपुरे णयरे मयूरग्गीवस्स रण्णो पत्तो नीलंजणाए देवीए कुच्छिसमुब्भवो आसग्गीवो नाम विजाहरराया, जो यसाहियपहाणविज्जो असेसविज्जाहरिंदपणयपओ । सिद्धभरहद्धराओ कलाकलावेण उक्किट्ठो ||१४||६७३ ॥ बहुदिव्यसत्थकलिओ उदारसोहग्ग रुवसंपन्नो । किं बहुणा भणिएणं ? दिजइ कन्ना इमा तस्स ' ॥१५॥६७४ ॥ एयं च सोऊण भणियं बहुस्सुएण, जहा - 'न जोगो सयंपभासामिणीए एसो बरो । जओ सो अइक्कंतजोव्वणो झव बट्ट, ता उत्तराए सेटीए बहवे विजाहरा कुल - रूव- जोव्वण- लायण्ण-तेय-कला-रूव-विज्जागमपहाणा संति । ' ताण मज्झाओ अन्नयरस्स दिज्जउ' । एत्थंतरम्मि य लद्धावगासेण भणियं सुमइणा, जहा - 'देव ! संगयमेयं, जओ उत्तराए सेढीए अत्थि पहंकरा नाम णयरी । तीए मेहवाहणो णाम राया । तस्स य मेहमालिणी णाम महादेवी । ताणं च विसयसुहमणुहवंताणं समुप्पन्नो विजुप्पभो णाम पुत्तो, धूया य जोइमाला, पत्ताई जोव्वणं । अंगीकयाई बिजागमकलाकलावेहिं । इओ य मए णंदणवणाओ समागच्छंतेण दिट्ठाणि ताणि, निरूवियाणि य जाव दो वि सव्यप्पहााणि, ता देव ! जोगो विजुप्पभो सामिणीए सयंपभाए वरो त्ति, जोइमाला य अक्ककित्तिजुवरन्नो जोग' त्ति । ओ भणियं सुयसागरेण 'देव ! एसा कन्नया रुवाइगुणपगरिसोलद्धजसा सयलविज्जाहरपत्थणिज्जा विजाहरतिलयभूया, अओ मम रोयइ एईए सयंवरो कीरमाणो । जो तत्थ ऐईए अभिरुइओ सो वरेउ, अन्नहा जस्स चेव ण दाहामो सो चेव १. जो य नास्ति पा० ॥। २. 'ण पयंपियं बहु जे० का० ॥ ३. मवओ जे० ॥। ४. मेहबणो पा० विना ।। ५. एईए सय अ° पा० ॥ - 34343434343 चउत्थ-पंचमभवरगहणाई ७४
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy