________________
सिरिसंति
सरीरचिंताणिमित्तं गच्छंतीए दिट्ठा य मयणमंजरिनामाए पहाणगणियाए कारणे जुज्झमाणा दुवे उत्तमा रायउत्ता । तं नाहचरिए च दटुण चिंतियं पउमाए- “अहो ! एईए सोहग्गं, जओ पेच्छ एए वि उत्तमा रायपुत्ता इमीए कारणे एवं
बिंदुसेणाणं 'मह-मह'त्ति भणमाणा जुज्झति । ता जइ मज्झ वि इमस्स तवस्स फलमत्थि, तओ आगमिस्सभवे अहमवि
पुव्वभववण्ण एवंविहसोहग्गभागिणी होजामि," त्ति कयं नियाणं । समागए य अहाऽऽउयकाले काऊण अणसणं अणालोइऊण ॐ य नियाणं मया समाणी उप्पन्ना सोहम्मे देवित्ताए त्ति । जा य कणयसिरी देवी सा य संसारमाहिडिऊण अणंतरभवे
दाणधम्ममायरेऊण तस्स धम्मस्स चेव फलेण तुमं मणिकुंडली नाम विजाहरराया जाओ । जाओ कणगलया-पउमलयाओ * ताओ संसारमाहिडिऊण पुव्वभवेसु अणेगसो दाणाइधम्ममन्भसिऊण रयणपुरे नयरे सिरिसेणस्स राइणो अहिणंदियाए
देवीए कुच्छिंसि इंदुसेण-बिंदुसेणनामा पुत्ता जाया । जा य पउमा सा सोहम्माओ चविऊण कोसंबीए अणंतमइणामगणिया जाया। तीसे य कएण ते इंदसेण-बिंदसेणा देवरमणे उज्जाणे पाणसंसए वर्दृति । तं च सोऊण जिणिंदमुहविणिग्गय बयणं संभरियपुब्बजम्मो नमिऊण तं भयवंतं जिणवर इहागओ तुब्भं पुव्वणेहाणुराएण । तं * । एवमेसा पुव्वभवे तुम्हाण भगिणी आसि, अहं च भे माया । तं संभरह पुवभवियं चक्कवट्टि रयणज्झयं पियर" ति ।" किंच"भोगा बहुवेरकरा, अलाहि भोगेहिं पावरूवेहिं । जाण करणं जीवा हियाहियं ने व बुझंति ॥११॥६३६॥
१. पा० विना- "दुसेणा नाम पु जे० त्रु० । 'दुसेणा पु का० ।। २. °सए पब जे० ॥ ३. नेय त्रु० विना ।।