________________
सिरिसंतिनाहचरिए
" संसारम्मि असारे परिब्भमंताण एत्थ जीवाण । सासयसुहेक्कमूलो जिणधम्मो दुल्लहो वच्छे ! ॥१॥६३२॥ तत्थ विय सव्र्वविरई पाविज्जइ गरुयपुण्णजोएण । ता तत्थेव पयत्तो कायव्यो बुद्धिमतेहिं " |||२||६३३ ॥
तओ य एयमायन्निऊण वियलंतकम्मभर कलंकाए रोमंचकंचुइजंतकायविभागाए समुप्पन्नसयलदुहवणगहणदहणदावानलसरिससव्यविरइपरिणामाए जंपियं पउमाए - 'सामिणि ! जाव जणणि-जणए आपुच्छामि ताव तुह सयासे पव्वज्जागहणेण वायविधुव्यमाणकिसलयदलऽग्ग[? लग्गजलबिंदुसम] चंचलं माणुसत्तणं सफलीकरिस्सामि' । पवत्तिणीए ५ भणियं - 'वच्छे ! मा पमायं करेज्जासि' । पउमो वि 'इच्छं' ति भाणिऊण गया जणणि-जणयसयासे । साहिओ णिययाभिप्पाओ, अणुमओ ताणं पि । भणियं च णेहिं, अवि य
'वच्छे ! वुड्रढत्तम्मि वि परिणामो एस दुल्लहो होइ । किं पुण अविणयकुलमंदिरम्मि जायम्मि तारुण्णे ? ॥ ९ ॥ ६३४॥ ता धनाई अम्हे जाणं कुलकित्तििवद्धणा तं सि । उप्पन्ना वरकन्ना, ता कुणसु मणिच्छियं वच्छे !' ||१०||६३५ ॥
तओ महापमोयभरभरिमाणमाणसाए महाविभूईए गहिया अजियसेणापवत्तिणिसयासे पव्वज्जति । तं च १० पालयंतीए य जहाविहिं भणिया पवत्तिणी तीए, जहा - 'भयवइ ! तुमए अब्भणुन्नाया कम्मचउत्थं तवोकम्मं काउमिच्छामि' । अणुन्नाया य पवत्तिणीए, जहा- 'बच्छे ! उचियमेयं तएजारिसीणं जं तवोकम्मं कीरइ' । तत्थ य कम्मच उत्थयतवोकम्मे दोन्नि तिरत्ताइं सद्धिं च चउत्थाई कीरति । तं च तीए अहासुत्तं परिपालियं । अन्नया य
१. अस्थि पा० ॥ २. मावई वि जे० ॥। ३. "यसेणप पा० का० ॥ ४. दृश्यतां तृतीयं परिशिष्टम् ॥
इंदुसे - बिंदु णाणं पुव्यभववण्णणं
६६