________________
सिरिसंतिनाहचरिए
मंगलकलसस्स पुव्वभववण्णणं
तत्थऽत्थि सोमचंडो त्ति णामेणं कुलपुत्तओ । जो सया खंतिसंजुत्तो अमाणो मायवजिओ ॥३॥५३३॥ निल्लोभो दाणसीलो य दयाए समलंकिओ । सच्च-ऽजवाइरूवेहिं गुणेहिं परिवारिओ ॥४॥५३४॥ जइवि नो तस्स गेहम्मि दव्वं अत्थि तहाविहं । तहावि सव्वकज्जेसु पमाणं कीरए जणे ॥५॥५३५॥ तस्सऽत्थि तारिसा चेव गुणेहिं रूवसालिणी । समाणकुलसंभूया सोहग्गगुणगव्विया ॥६॥५३६॥ सिरिदेवि त्ति नामेणं भारिया चारुभासिणी । तीए समं इमो भोए भुंजई पुण्णअज्जिए ॥७॥५३७॥ इओ तत्थेव णयरम्म जिणदेवो त्ति नामओ । सुस्सावओ दयावासो सील-चारित्तसंजुओ ॥८॥५३८॥ जिणिंदपायपउमेसु जो सया भसलायइ । गुरुसेवारओ णिचं सिद्धंतम्मि विसारओ ॥९॥५३९॥ सोमचंडस्स तेणऽत्थि समं मित्ती अणोवमा । एवं च पीइजुत्ताणं कालो दोण्ह वि बच्चइ ॥१०॥५४०॥ अन्नया जिणदेवेण पुव्वरत्तम्मि वोलिए । चिंतियं "मम गेहम्मि पुव्यपुरिससमज्जियं ॥११॥५४१॥ अस्थि दव्यं समत्थाण कजाणं परिसाहगं । किंतु थोवव्वएणाऽवि खिज्जए तं निरंतरं ॥१२॥५४२॥ ता गंतु अन्नदेसम्मि उवञ्जित्ता बहू धणं । आगच्छामि पुणो तेण पालेमि सकुटुंबयं ॥१३॥५४३॥ जिणिंदपूयणाईयं आयरामि तहेव य" । एवं चित्तम्मि डावेत्ता पारद्धं तं तहेव य ॥१४॥५४४॥ १. मेत्ती पा० विना ।।