________________
सिरिसंति- नाहचरिए
मंगलकलसस्स पुव्वभववण्णणं
गणिमं धरिम मेयं पारिच्छेज्जं तहेव य । भंडं चउव्विहं घेत्तुं डिओ पत्थाणमंगले ॥१५॥५४५॥ एत्थंतरम्मि तो तेणं पुणो चित्ते वियप्पियं । “हत ! दुग्गाणि मग्गाणि अन्नदेसंतराणि उ ॥१६॥५४६॥ ता न याणिज्जए तत्थ गयाणं किंचि वी भवे । तओ मित्तस्स पासाओ दाणं दावेमि उत्तम ॥१७॥५४७॥ जेण संपज्जए मज्झ परत्ते संबलं वरं" । चिंतिऊणं इमं तत्तो सोमचंड भणेइ सो ॥१८॥५४८॥ जहा 'मज्झ इमं दव्वं धम्मे देयं न संसओ । एत्तो उ छटुभाएण पुण्णं तुज्झ वि होजउ' ॥१९॥५४९॥ एवं च भाणिउं तेण दव्वं तस्स समप्पियं । दीणाराण सहस्साणि पमाणेण दसेव उ ॥२०॥५५०॥ तेणाऽवि मित्तणेहेण सम्म संपडियच्छिउँ । गए देसंतरे तम्मि जिणदेवम्मि इमो तओ ॥२१॥५५१॥ देइ दव्यं तयं धम्मे, पूयए जिण-साहुणो । भत्तिं करेइ संघस्स, देइ दीणाइयाण वि ॥२२॥५५२॥ अन्न पि धम्माणं जं तं सव्वं पि पवत्तए । एवं देतस्स तो तस्स सयं भावो समुटुिओ ॥२३॥५५३॥ भारियाए वि सो पुट्ठो 'कुतो एयं पयच्छसि ?' । तेणाऽवि सच्चमक्खायं जाया तीए वि भावणा ॥२४॥५५४॥ एत्तो य तम्मि नयरम्मि अत्थि तीसे सही वरा । धूया सेटुिस्स नंदस्स भद्दा जोब्बणसालिणी ॥२५॥५५५॥ परिणीया सा सुदत्तस्स पुत्तेणिभस्स सायर । देवदत्तसुनामेणं सो य कम्मस्स दोसओ ॥२६॥५५६॥
१. भणिउं का० ।। २. संपड़िच्छिउ का० विना ।।