SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ गुण० ॥३२॥ HERE HE HE. H H ICH JEH JE JE Z JEH व्याख्या - शमकः सप्तकोत्तर मोहसंज्वलनलोभवर्जप्रकृतित्रिंशतेरपूर्वानिवृत्तिलक्षणे गुणस्थानद्वये 'शान्ति' शमनं करोति, ततः क्रमेण सूक्ष्मसंपरायगुणस्थाने संज्वलनलोभस्य सूक्ष्मत्वं करोति, ततः क्रमेणोपशान्तमोहगुणस्थानके 'तच्छमं' तस्य सूक्ष्मलोभस्य रामं सर्वथोपशमं करोति, तथाऽत्रोपशान्तमोहगुणस्थानें जीव एकमकृतेबंन्धक एकोनषष्टिप्रकृतिवेदयिता, अष्टचत्वारिंशदधिकशतसत्ताको भवति ।। ४२ ।। अथोपशान्तमोहगुणस्थाने यादृशं सम्यक्च्वचारित्रभावलक्षणं त्रयं भवति तदाहशान्तदृग्वृत्तमोहत्वादत्रौपशमिकाभिधे । स्यातां सम्यक्त्वचारित्रे, भावश्चोपशमात्मकः ॥४३॥ व्याख्या—' अत्र' उपशान्तगुणस्थानके दर्शनचारित्रमोहनी यस्योपशमात् सम्यच्चचारित्रे औपशमिके एव भवतः तथाऽत्र भावोsयुपशमात्मकः, न तु क्षायिकक्षायोपशमिको भावाविति ॥ ४३ ॥ अथोपशान्तमोहाच्च्यवनमाह— वृत्तमोहोदयं प्राप्योपशमी च्यवते ततः । अधःकृतमलं तोयं, पुनर्मालिन्यमश्नुते ॥ ४४ ॥ व्याख्या — उपशमी ' वृत्तेमोहोदयं ' चारित्रमोहनीयोदयं प्राप्य 'तत' उपशान्तमोहात् ' च्यवते ' पुनर्मोहजनितप्रमादकालुष्ये पतति, युक्तोऽयमर्थः, यस्मात्कारणात् ' तोयं ' जलं ' अधः कृतमलं ' तलोपविष्टमलत्वादुपरि निर्मलमपि किमपि प्रेरणानिमित्तं प्राप्य पुनः 'मालिन्यमभुते ' मलिनभावं प्राप्नुयादिति, यदाह - सुअकेवलि आहारग, उज्जुमई उबसंतगाविहु पमाया । १ ० स्थानके प्र० २ व्रत० प्र० Jain Education International + श्रुतकेवलिन आहारका ऋजुमतयः उपशान्तका अपिच प्रमादात् । हिण्डन्ति भवमनन्तं तदनन्तरमेव चतुर्गतिकाः ॥ १ ॥ For Private & Personal Use Only HH HHH HH HH HH HH HH JNE JWI वृतिः ॥३२॥ www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy