________________
गुण०
॥३१॥
HH HH HH HH ICH JEH K
सर्वार्थसिद्धादिदेवेष्वेव प्रयाति परं यः प्रथमसंहननो भवति, अपरसंहनानामनुत्तरेषु गमनासंभवात् यदाह - छेत्रद्वेण गम्मइ, ard जा कष्प कीलिआईसुं । चङमु दुदुकप्पवुड्डी, पढमेणं जाव सिद्धीवि ॥ १ ॥ तथा यः सप्तलवाधिकायुष्को मुक्तियोग्यश्व भवति, स एत्र सर्वार्थसिद्धादौ याति, यदाह – ससलवा जइ आउं, पहुप्पमाणं तओ हु सिज्झता । तत्तिअमित्तं न हुअं, तत्तो लघुसत्तमा जाया ॥ १ ॥ सङ्घट्टसिद्धनामे, उकोसठिईसु विजयमाईसुं । एगावसे सगन्धा, हवंति लवसत्तमा देवा || २ || आहतत्र उपशमश्रेणिकः कथं मुक्तियोग्यः स्यात् ? उच्यते - सप्त लवा मुहूर्त्तस्यैकादशभागरूपा भवन्ति + लव सत्तहत्तरीए, होइ मुहुत्तो' इति वचनात्, ततो लवसप्तकावशेषायुरेवोपशमकः खण्डश्रेणिक एवं पराङ्मुखो बलति, सप्तमं गुणस्थानमागत्य पुनः क्षपकश्रेणिमारुह्य सप्तवान्तरे च क्षीणमोहान्तं गत्वाऽन्तकृत्केवली भूच्चा मुक्ति गच्छतीत्यदोषः, तथा यस्तु पुष्टायुरुपशमश्रेणी "प्रतिपद्यते स चाखण्डश्रेणिकः ' चारित्रमोहनं ' चारित्रमोहनीयं कर्म ' उपशान्तान्तम् ' एकादशगुणस्थानमान्तं ' नयेद् ' उपशमं प्रापयेदिति ॥ ४१ ॥ अथोपशमक एवापूर्वादिगुणस्थानकेषु यत्करोति तदाह
अपूर्वादिगुणेषु शमकः क्रमात् । करोति विंशतेः शान्ति, लोभाणुत्वं च तच्छमम् ॥४२॥
+ सेवार्त्तेन तु गम्यते चतुरो यावत् कल्पान् कीलिकादिषु । चतुर्षु द्विद्विकल्पवृद्धिः प्रथमेन यावत्सिद्धिरपि ॥ १ ॥
+ सप्त लवा यदि आयुः प्राभविष्यत् तदाऽसेत्स्यन्नेव । तावन्मात्रं नाभूत् ततो षप्तमा जाताः ॥ १ ॥ सर्वार्थसिद्धनाम्नि ( विमाने ) उत्कृष्ट स्थितिषु विजयादिषु । एकावशेषगर्भा भवन्ति लवसप्तमा देवाः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
४६.३९
C JEY JEH HEH HEH HEH JEH JEK
वृत्तिः
॥ ३२ ॥
www.jainelibrary.org