SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ त्वात्. आया सामाइए, आया सामाइअस्स अट्ठे' इत्याद्यागमवचनादिति, कुतः कारणादावश्यकानि नो सन्ति ? 'यतो गुण० यस्मात्कारणादत्र 'संततध्यान सद्योगात् ' निरन्तरसद्धयान सद्भावात् ' स्वाभाविकी ' सहजनितैव संकल्पविकल्पमालाभावादान्मैकस्त्रभावरूपा निर्मलता भवति, अत्र गुणस्थाने वर्त्तमानो जीवो भावतीर्थावगाहनात्परमां शुद्धिमाप्नोत्येव यदाह - दाशेव समं तण्हाइछेअणं मलपत्राहणं चेत्र । तिहिँ अत्येहिँ निउत्तं, तम्हा तं दद्दओ तित्थं ॥ १ ॥ कोहम्मि उ निग्गहिए, दाहस्सोत्रसमणं हव तिथं । लोहंमि उ निग्गहिए, तण्हाए छेअनं जाण || २ || अट्ठविहं कम्मरयं, बहुएहिँ भवेहिँ संचि जम्हा । तत्रसंजमेण घोअर, तम्हा तं भावओ तित्थं ॥ ३ ॥ अन्यच्च - रुद्धे प्राणमचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्रलयमुपगतेऽन्तर्विकल्पेन्द्रजाले । भिन्ने मोहान्धकारे प्रसरति महसि कापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दतिन्धों प्रवेशम् ॥ १ ॥ इति। तथाऽममत्तगुणस्थानस्थो जीवः शोकारत्यस्थिराश्शुभायशोऽसातव्यवच्छेदादाहारक द्विकबन्धाच्चैकोनषष्टेर्बन्धको भवति, तथा च यदि देवायुरपि न बध्यते, तदाऽष्टपंचाशतो बन्धकः, तथा स्त्यानडिंत्रिकाहारक द्विकोदयव्यवच्छेदात् परसप्ततर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति ॥ ३६ ॥ इत्यप्रमत्तगुणस्थानकं समाप्तम् । अथापूर्वकरणानिवृत्तिवादर सूक्ष्मसंपरायोपशान्त ॥२८॥ में *८ * आत्मा सामायिकम् आत्मा सामायिकस्यार्थः * दाहोपशमः तृष्णाछेदनं मलप्रवाहणं चैव । त्रिभिरर्थैर्नियुक्तं तस्मात्तद्भावतस्तीर्थम् ॥ १ ॥ क्रोधे तु निगृहीते, दाहस्योपशमनं भवति तीर्थम् । लोभे तु निगृहीते तृष्णाया छेदनं जानीहि || २ || अष्टविधं कर्मरजः बहुकैरपि भवैः संचितं यस्मात् । तपःसंयमेन क्षालयति, तस्मात्तद्भावतस्तीर्थम् ॥ ३ ॥ १ तथा प्र० २ सप्तमम् प्र० Jain Education International For Private & Personal Use Only HEH. Ho HEH HEHEHEHEH HEHEH वृति: ||२८|| www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy