SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ गुण० ॥२०॥ 838 1838 18386 व्याख्या- ' अतः परं ' देशविर दिगु गस्थानादनन्तरं प्रमत्ताममत्तापूर्वकरणानिवृत्तिवाद रसूक्ष्मसंपरायोपशान्तमोहक्षीणमोहाख्य सप्तगुणस्थानानां प्रत्येकमेकैकमन्तर्मुहूर्त्त गुरुस्थितिर्गदिता - प्रोक्तेति ॥ २६ ॥ अथ प्रमत्तसंयतगुणस्थानकस्वरूपमाह - कषायाणां चतुर्थानां व्रती तीत्रोदये सति । भवेत्प्रमादयुक्तत्वात्प्रमत्तस्थानगो मुनिः ॥२७॥ * व्याख्या – ' मुनिः ' सर्वविरतिः साधुः ' प्रमत्तस्थानगो भवेत्, ' प्रमत्ताख्यस्थानकस्थो भवति, कथंभूतो मुनिः ? ' व्रती ' व्रतान्यहिंसादीनि महाव्रतानि विद्यन्ते यस्यासौ व्रती, कस्मात्प्रमत्तः ? ' प्रमादयुक्तत्वात्, ' तत्र प्रमादाः पञ्च, यदाह-मज्जं विसय कसाया, निद्दा विगहा य पंचमी भणिया । एए पंच पमाया, जीत्रं पाडंति संसारे || १ || इत्येतैः प्रमादैर्युक्तत्वात्, क्व सति ? ' चतुर्थानां कपायाणां संज्वलनाख्यकषायाणां तीव्रोदये सति, अयमर्थः - यदा मुनेर्महाव्रतिनोऽपि संज्वलनकषायेस्तीत्रो भवति, तदाऽवश्यमन्तर्मुहूर्त्त कालं यावत्सममादत्वात् प्रमत्त एव भवति, यदा अन्तर्मुहूर्त्तादुपरि सप्रमादो भवति तदा प्रमत्तगुणस्थानादधस्तात्पतति, यदा त्वन्तर्मुहूर्त्तादूर्ध्वमपि प्रमादरहितो भवति, तदा पुनरपि अप्रमत्तगुणस्थानमारोहतीति ॥ २७ ॥ अथ प्रमत्तसंयत गुणस्थाने ध्यानसंभवमाह - Jain Education International अस्तित्वान्नोकषायाणामत्रार्त्तस्यैव मुख्यता । आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता ॥ २८ ॥ * मद्यं विषयाः कषायाः निद्रा विकथा च पञ्चमी भणिता । एते पन्च प्रमादाः जीवं पातयन्ति संसारे ॥ १ ॥ १०त्तिकरणवा० प्र० २ ० कषायोदय For Private & Personal Use Only ६०१६ ६ ६ ६ ६ ६ वृत्तिः ॥२०॥ www.jainelibrary.org
SR No.600082
Book TitleGunsthankramaroha
Original Sutra AuthorN/A
AuthorShekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages78
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy