________________
पाक्षिकसूत्र
अवचूरिसमलंकृतम्
दशा दशाध्ययनोपलक्षिताः अनुत्तरोपपातिकदशा नवमभङ्गम् ४ प्रश्नाः पृच्छाः व्याकरणानि निवेचनानि, तत्प्रति पादिका दशा प्रश्नव्या० दशममङ्गम् ५ भाचारो ज्ञानादिः पञ्चधा, तत्प्रतिपादिका दशा दशाध्ययनात्मकत्वादाचारदशाः, दशाधुतस्कन्ध इति या रूढाः ६ बन्धदशाः द्विगृधिदशाः ८ दीर्घदशाः ९सहेपिकदशाः १०'अप्रसिद्धा पताः ॥
श्रमणधर्म दशविध, पञ्च महावत ५ कपायचतुष्कजय ९ तपो १० रूपत्वात् , क्षान्त्यादिभेदतो वा, तत्र मुक्तिनिर्लोभता, 'संयम आधवनिरोधः, शौचं संयम प्रति निरूपलेपता निरतिचारतेत्यर्थः, आकिश्चन्यं हेमादित्यागः, शेषाणि म्पणनि. अधाशाननावर्ज नतो महावतरक्षणमाह- ॥ ४० ॥
आसायणं च सव्वं, तिगुणं इकारसं विवेज़तो। उवसंपन्नो जुत्तो, रक्खामि महत्वा पंच ॥४१॥
आसा. आयं शानादिलाभं शातयतीत्याशातना, अहंदादेरवजेत्यर्थस्तां सर्वां समस्तां समान्येन, अथवा तिगुणेत्यादि च शब्दस्येह संबन्धात्त्रयो गुणा गुणकारका यस्य स त्रिगुणस्तमेकादशाई बयस्त्रिंशतमाशातना इत्यर्थः । ताश्चताः-पुरओ परका सन्ने । गंता ३ चिठण ६ निसीपणा य ९ मणे १० ॥ आलोअण ११ पडिसुणणे १२ पुवालवणे अ १३ आलोप १४ ॥ १ ॥ तहउवदंस १५ निमंतण १६ । खद्दा १७ इयणे अ१८ अप्पडिस्सुणणे १९ खद्धत्ति अ २० तत्थगए २२ । किं २२ तुम २३ तजाय २४ नो सुमणे २५ ॥ २ ॥ नो सरसि २६ कह छित्ता २७ । परिसं भित्ता २८ अणुट्टिाए कहे ९ संथारपायघट्टण ३०। चिट्ठ ३१ ३२ समासणे ३३ आवि ॥ ३ ॥ व्याख्या-गुरोः पुरतो गमने आशातना, यतो मार्गोपदर्शनादिकं तादृग् कारणं विना गुरोः पुरतो गन्तुं न कल्पते, अविनयदोषप्रसङ्गात् १ पक्खत्ति पार्श्वतो गन्ता, तदाप्याशातनाऽविनयदोषात् २ आसन्नं गन्ता, तदापि कासित -
१ अप्रतीता २ आ ठेकाणे केटलाक 'परिवतो' बोले छे. पण ते अशुद्ध पाठ जाणयो..
5ARC+SAMACHAR
॥१८॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org