SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्र ॥६७॥ उपमेयौपम्यम, तेन सत्य औपम्यसत्यम्, यथा समद्रवत्तडागमित्यादि ॥ १० ॥ भवचूरि असमलहनम् समाधे रागादिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थानानि तान्यपि दश, तद्यथा-इत्थीकहा, सण २इंदिर । निरख ३ संसत्तवसाजणया ४ आमायाहार ५ पणीय ६। पुश्वरयसरण परिहागे ७॥ ॥जयसाए अ८ सिलोगो । सज्जिजनसहरूवगंधे अ१०॥ अ दस समाहिटाणा | सपरेसि समाहि कारणओ ॥२॥ बियो नारीदेवी तिरश्च्यः , उपलक्षणात् पण्डकाच तेषां, खीणां केवलानामिति गम्यते, कथां धर्मदेशनादिलक्षणवाक्यप्रचन्धरूपां तन्नेपथ्यादिवर्णनरूपां वा 'परिहरेत् । भासनान्युपलक्षणत्वात् शयनादीनि ब, कामोद्रेककारित्वावर्जयेत् २ न च साने सुखे रसस्पर्शलक्षणविषयमंपाये सृजेदिति योगः। सातग्रहणावुपशमसौख्यप्रतिवद्धतायां न निषेधः ८ श्लोके कीतौ न मायेत . शब्दादिषु न सई कुर्यात् १० शेषाणि म्पशनि । दशैव दशाः दशाधिकाराभिधायकत्वात् । दशा इति बहुवचनान्तं स्त्रीलिङ्गम्, शास्त्रस्याभिधानमिति । साश्वता:-कम्मविवागाण दसा १ । उवासगं २ तगड ३ ऽणुत्तरवसा ४॥ पन्हावागरणगदसा ५ । दसासुभगवंधगदसा ६ य॥१॥ बंधारदमा चरो १० । सेसा वखवाणिभा न वुत्तीए ॥ महब्बय ५ कसाय ४ चउजय । तवेहिं १० दसहा समणधम्मो॥२॥ तत्र कर्मणोऽशुभम्य विपाकः फलं कर्मविपाकस्तत्प्रतिपादिका दशाऽध्ययनात्मकत्वादशाः कर्मविपाकदशाः, विपाकभुताण्यस्यकादशाङ्गस्य प्रथमः ध्रुतस्कंधः १ उपासकाः श्राद्धास्तगतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनोपलक्षिताः उपासक सप्तममम २ अन्तो विनाशः कर्मणां तत्फल भूतस्य वा संसारम्य कृतो येस्ते अन्तकृतस्तीर्थकरादयस्तेषां दशा अन्तक अष्टमारस्य प्रथमवर्ग दशाध्ययनानीति तत्संख्ययोप का॥१७॥ लक्षितत्वादातरुद्दशा इत्यमिधानेनाराममनमुक्तं ३ अनुत्तरोपपातिकाः सर्वार्थ सिद्धादि विमानपञ्चकोपपातिनः तद्वक्तव्यताप्रतिबद्धा १ वर्जयेत् Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy