________________
पाक्षिकसूत्र
॥६७॥
उपमेयौपम्यम, तेन सत्य औपम्यसत्यम्, यथा समद्रवत्तडागमित्यादि ॥ १० ॥
भवचूरि
असमलहनम् समाधे रागादिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थानानि तान्यपि दश, तद्यथा-इत्थीकहा, सण २इंदिर । निरख ३ संसत्तवसाजणया ४ आमायाहार ५ पणीय ६। पुश्वरयसरण परिहागे ७॥ ॥जयसाए अ८ सिलोगो । सज्जिजनसहरूवगंधे अ१०॥ अ दस समाहिटाणा | सपरेसि समाहि कारणओ ॥२॥ बियो नारीदेवी तिरश्च्यः , उपलक्षणात् पण्डकाच तेषां, खीणां केवलानामिति गम्यते, कथां धर्मदेशनादिलक्षणवाक्यप्रचन्धरूपां तन्नेपथ्यादिवर्णनरूपां वा 'परिहरेत् । भासनान्युपलक्षणत्वात् शयनादीनि ब, कामोद्रेककारित्वावर्जयेत् २ न च साने सुखे रसस्पर्शलक्षणविषयमंपाये सृजेदिति योगः। सातग्रहणावुपशमसौख्यप्रतिवद्धतायां न निषेधः ८ श्लोके कीतौ न मायेत . शब्दादिषु न सई कुर्यात् १० शेषाणि म्पशनि ।
दशैव दशाः दशाधिकाराभिधायकत्वात् । दशा इति बहुवचनान्तं स्त्रीलिङ्गम्, शास्त्रस्याभिधानमिति । साश्वता:-कम्मविवागाण दसा १ । उवासगं २ तगड ३ ऽणुत्तरवसा ४॥ पन्हावागरणगदसा ५ । दसासुभगवंधगदसा ६ य॥१॥ बंधारदमा चरो १० । सेसा वखवाणिभा न वुत्तीए ॥ महब्बय ५ कसाय ४ चउजय । तवेहिं १० दसहा समणधम्मो॥२॥ तत्र कर्मणोऽशुभम्य विपाकः फलं कर्मविपाकस्तत्प्रतिपादिका दशाऽध्ययनात्मकत्वादशाः कर्मविपाकदशाः, विपाकभुताण्यस्यकादशाङ्गस्य प्रथमः ध्रुतस्कंधः १ उपासकाः श्राद्धास्तगतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनोपलक्षिताः उपासक सप्तममम २ अन्तो विनाशः कर्मणां तत्फल भूतस्य वा संसारम्य कृतो येस्ते अन्तकृतस्तीर्थकरादयस्तेषां दशा अन्तक अष्टमारस्य प्रथमवर्ग दशाध्ययनानीति तत्संख्ययोप
का॥१७॥ लक्षितत्वादातरुद्दशा इत्यमिधानेनाराममनमुक्तं ३ अनुत्तरोपपातिकाः सर्वार्थ सिद्धादि विमानपञ्चकोपपातिनः तद्वक्तव्यताप्रतिबद्धा
१ वर्जयेत्
Jan Education International
For Private Personel Use Only
www.jainelibrary.org