SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसूत्रं * FIRE-% A दसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे। तइ धयमणुरक्खे, विरयामो अदिनादाणाओ॥९॥ अवचूरिदसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे । चउत्थं वयमणुरक्खे, विरयामो मेहुणाओ ॥ १०॥ समलंकृतम् दसणनाणचरित्ते, अविराहिता ठिओ समणधम्मे । पंचमं वयमणुरक्खे, विरयामो परिग्गहाओ ॥ ११ ।।। दसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे । छटुं वयमणुरक्खें, विरयामो राईभोअणाओ॥ १२ ॥ दंस० दर्शनादीन्यविराध्याऽखण्डितानि परिपाल्य शानदर्शननिन्दा निढ़वादित्याशातनान्तरायविसंवादयोगाऽकरणेन । सावधयोगाननुमत्या य स्थितः समारूढः श्रमणधर्मे क्षान्त्यादिलक्षणे अनुरक्षामि सर्वातिचाररहितं पालयामि, कीरशः, विरयामोत्ति, वचन-14 व्यत्ययाद्विरतोऽस्मि, निवृत्तोऽहं प्राणातिपातादेव, एवमप्रेऽपि सूत्रपश्चके शेयम् ॥१२॥ अथ प्रकारान्तरेण महाव्रतरक्षणमभिधातुमाह आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो पाणाइवायाओ ॥१३॥ आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । बीअं वयमणुरक्खे, विरयामो मुसावायाओ॥१४॥ आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । तइ वयमणुरक्खे, विरयामो अदिनादाणाओ ॥१५॥ आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । चउत्थं वयमणुरक्खे, विरयामो मेहुणाओ ॥१६॥ आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । पंचम वयमणुरक्खे, विरयामो परिग्गहाओ ॥१७॥ आलयविहारसमिओ, जुत्तो गुत्तो ठिओसमणधम्मे । छटुं वयमणुरक्खे, विरयामो राईभोअणाओ॥१८॥ आलयविहारसमिओ. जुत्तो गुत्तो ठिओ सम्मणधम्मे । तिविहेण अप्पमत्तो, रक्खामि महत्वए पंच ॥१९॥ SEXERCIRCR 4REG45-45 Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy