________________
अवचूरिसमलंकृतम्
पाक्षिकसूत्र
करणानामेव तथा क्रियारूपेण परिणतेरिति भावः, कुर्वन्तं न समनुजानाभीति, गतेऽपि, अप्यन्यं इति ग्रहणं सामिप्रायकमनुक्तस्थाप्यर्थस्य संग्रहार्थ, यस्मात्संभावनार्थोऽयमभयपदमध्यस्थेऽपिशब्द पतज्ज्ञापयति, यथा कुर्वन्तं नानुजानाम्येवं कारयन्तमप्यन्यं अनुशापयन्तमप्यन्यं न समनुजानामीति, तथा यथा वर्तमानकाले कुर्वन्तमपि नानुजानामि, एवमतीतकाले कृतवन्तमपि कारित-| वन्तमपि अनुज्ञापितवन्तमपि, एवमनागतकालेऽपि, तथा न क्रियाक्रियावतोभेद एव, अतो न केवला किया भवतीति ख्यापनार्थमन्यग्रहणं, तथा तस्य त्रिकालभाविनोऽधिकृतप्राणातिपातस्य सम्बन्धिनमतीतमवयवं, न तु वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, भदंत प्रतिक्रमामि, मिथ्यादुष्कृतं तत्र यच्छामीत्यर्थः, प्रतिक्रमणं च द्रव्यतः क्षुल्लककुलालवत्, भावतश्च चंदनवालामृगावतीवज्ज्ञेयम्, तथा निन्दामि, अत्रात्मसाक्षिको निन्दा, सा च द्रव्यनश्चित्रकदारिकावत्, भाव भाषतस्तु साधुबत् , गर्दा परसाक्षिकी, सा च द्रव्यतो मरुकवत् , भावतश्च-"गन्तूण गुरुसगासे । काऊण य अंजलिं विणयमूलम् ॥2 जह अप्पणो तह परे । जाणवणा पस गरिहत्ति ॥ १ ॥ इति रूपा ॥ आत्मानमतीतप्राणातिपातकारिणं, तथा व्युत्सृजामि, विविध | विशेषेणं वा उदभृशं त्यजामि, अतीतग्राणातिपातमिति गम्यते, प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं च, सव्वं भन्ते पाणाहवायं | पञ्चक्खामि इत्यादिना कृतमेव, व्युत्सर्गे द्रव्यतो भावतश्च प्रसन्नचन्द्र उदाहरणम्, साम्प्रतम् प्रागुपन्यस्तप्रत्याख्यानेमेदाः प्रर्दश्यन्ते, तत्परिक्षानोपायश्वायम्-"तिन्नि तिआ तिन्नि दुआ । तिन्निक्किक्का हुंति
स्थापना चेयंजोगेसु ॥ ति दु एर्ग ति दु पगं । ति दु पगं चेव करणाई.॥ १॥ पढमे |
योगाः ४ालभर एगो । सेसेसु पपसु तिम तिअ तिनं च ॥ दो नव तिथ दो
करणानि नवगा । तिगुणि सीलभंगसयं ॥२॥
लब्धम् अत्र च योगा. करणादयो व्यापाराः, करणानि च मनोवाक्कायाः, सूक्ष्मं बादरं चेत्यादिना द्रव्यप्राणातिपातोऽभिहितः,
CLASSROOG5%E
|३|
|
२
।
।
२
.
॥३०॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org