________________
+
4-06
पाक्षिकसूत्र
अवचूरिसमलंकृतम्
॥ २९ ॥
Re+
4909009
न समणुजाणामि, जायज्जीचाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन समगुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ७ ॥
तच्छत्यादि" तत्र तेषु षट्सु व्रतेषु मध्ये, खलुशब्दान्मध्यमतीर्थकरप्रणीतेषु चतुर्यामेषु, वाक्यालङ्कारे वा खलः, प्रथमे सूत्रक्रमप्रामाण्यादाचे, भंतेति गुर्यामन्त्रणम् , भदंतः सुखकल्याणहेतुत्वात् भघांतो भयांतो वा तदन्तकरत्वात्, प्राणानामिन्द्रियादी-1G नामतिपातो विनाशो जीवस्य महादुःखोरपादनम्, न तु जीवनाश एष, तस्माद्विरमणम, सम्यग् शानश्रद्धानपूर्वकं सर्वथा निर्वर्त्तनम् | भगवतोक्तमिति शेषः । यतश्चैवमत उपादेयमेतदिति विनिश्चित्य भदंत सर्व प्राणातिपातं प्रत्याख्यामि वर्जयामीत्यर्थः, अथवा |प्रत्याचझे संवृतात्मा साम्पतमनागतप्रतिषेधस्यादरेणाऽमिधानं करोमीत्यर्थः । अनेन व्रतार्थपरिज्ञानादिगुणयुक्तो बताई इत्यावेदयति ॥ से-से तद्यथाथै सूक्ष्म, अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मस्तस्य कायेन व्यापादानासंभवात् , बादरोऽपि स्थूलो, वाशध्दी परस्परापेक्षया समुच्चये, स चकको द्विधा असः कुन्थ्यादिः, स्थावरो बनस्पत्यादिः, बादरस्तु घसो गवादिः, स्थावरः पृथिव्यादिः । अत्रापि वाशब्दो समुच्चयार्थी, एतान् पूर्वोक्तान् नव स्वयमात्मना प्राणिनो जीवान् , विभक्तिव्यत्ययादति| पातयामि विनाशयामि, निधान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यान्यात समनुजानापि, नानुमोदयामि, कथमि। | स्याह-जावजीवापत्ति-प्राकृतत्वाचनं जीयः प्राणधारणं, याघजीवो याषजीवं, परतस्तु न विधिर्मापि प्रतिषेधः, विधावा- | शंसादोषप्रसङ्गात् , प्रतिषेधे त्वविरतेषु सुरेपूत्पन्नस्य भङ्गप्रसंगात् , किमित्याह-तिस्रो विधा यस्य प्राणातिगतस्येति गम्यते, अलो त्रिवेधस्त्रिविवेन करणेन, एतदेव दर्शयति, मनसा वचसा कायेन च, अस्य च करणस्य कर्म प्राणातिपात:. न करोमि स्वयंल न कारयाम्यन्यैः, कुर्वन्तमप्यन्य नानुजानामि, ननु करणकर्मणोः किं व्यत्ययनिर्देशः कृतः, उच्यते, करणायत्ता कृतादिरूपा घर्तते, इति दर्शनाथ, तथाहि-कृतादिरूपा क्रिया मनःप्रभृतिकरणवशव, करणानां भावे क्रियाया अपि भावात् अभावे चाऽभावात्,
0 0CROCE
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org