________________
भमणसूमच
प्रवर्तनखङ्गादिशस्त्रकरणरूपाः प्रादेषिकी, जीवाजीवादिषु प्रद्वेषं कुर्षतः, परितापनिकी स्वपरदेहसंतापनाभ्यां, प्राणातिपातक्रिया स्वपरप्राणिघातं कुर्चतः ॥ १३ ॥
अवचूरिपडिक्कमामि पंचहि कामगुणेहिं। सहेणं स्वेण रसेणं गंधेणं फासेणं, । पडिक्कमामि पंचहिं ||समलंकृतम्' महब्बएहिं । पाणाइवायाओ वेरमण मुसावायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । पडिक्कमामि पंचहिं समिईहिं । इरिआसमिइए भासासमिइए एसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणिआसमिइए ॥ १४ ॥ ..प्रतिकमामि पंचमिः कामगुणैः, कामाः शब्दादयस्त एव गुणास्तैः, प्रतिषिद्धकरणादिनातिचारः ॥ पंचभिर्महावतैः भत्रापि, प्रतिषिद्धकरणादिनातिचारः ॥ पंचभिः समितिभिः, शोभना एकाग्रपरिणामस्य चैषा समितिः, भांडमात्रादाननिक्षेपसमितिः, भाषेत्वात् भादानशब्दस्य पूर्वनिपातः, उच्चारप्रसवणे विण्मूत्रे, खेलः श्लेष्मा, सिंघानको नाशिकोद्भवः, जल्लो मलः, तेषां | परिष्ठापनिका विधिना व्युत्सर्जनम् ॥ १४ ॥
__ पडिक्कमामि छहिं जीवनिकाएहिं । पुढविकारण आउकाएणं तेउकारण वाउकाएणं वणस्सइकाएणं तसकारण । पडिक्कमामि छहिं लेसाहिं । किण्हलेसाए नीललेसाए काउलेसाए तेकलेसाए पम्हलेसाए सुक्कलेसाए । पडिक्कामामि सत्तहिं भयठाणेहिं ॥ १५ ॥
GOOCHROGRAMMERINARENCER
Jain Education Inter
For Private & Personel Use Only
I www.jainelibrary.org