SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भमणसूमच प्रवर्तनखङ्गादिशस्त्रकरणरूपाः प्रादेषिकी, जीवाजीवादिषु प्रद्वेषं कुर्षतः, परितापनिकी स्वपरदेहसंतापनाभ्यां, प्राणातिपातक्रिया स्वपरप्राणिघातं कुर्चतः ॥ १३ ॥ अवचूरिपडिक्कमामि पंचहि कामगुणेहिं। सहेणं स्वेण रसेणं गंधेणं फासेणं, । पडिक्कमामि पंचहिं ||समलंकृतम्' महब्बएहिं । पाणाइवायाओ वेरमण मुसावायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । पडिक्कमामि पंचहिं समिईहिं । इरिआसमिइए भासासमिइए एसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणिआसमिइए ॥ १४ ॥ ..प्रतिकमामि पंचमिः कामगुणैः, कामाः शब्दादयस्त एव गुणास्तैः, प्रतिषिद्धकरणादिनातिचारः ॥ पंचभिर्महावतैः भत्रापि, प्रतिषिद्धकरणादिनातिचारः ॥ पंचभिः समितिभिः, शोभना एकाग्रपरिणामस्य चैषा समितिः, भांडमात्रादाननिक्षेपसमितिः, भाषेत्वात् भादानशब्दस्य पूर्वनिपातः, उच्चारप्रसवणे विण्मूत्रे, खेलः श्लेष्मा, सिंघानको नाशिकोद्भवः, जल्लो मलः, तेषां | परिष्ठापनिका विधिना व्युत्सर्जनम् ॥ १४ ॥ __ पडिक्कमामि छहिं जीवनिकाएहिं । पुढविकारण आउकाएणं तेउकारण वाउकाएणं वणस्सइकाएणं तसकारण । पडिक्कमामि छहिं लेसाहिं । किण्हलेसाए नीललेसाए काउलेसाए तेकलेसाए पम्हलेसाए सुक्कलेसाए । पडिक्कामामि सत्तहिं भयठाणेहिं ॥ १५ ॥ GOOCHROGRAMMERINARENCER Jain Education Inter For Private & Personel Use Only I www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy