________________
भ्रमणसूत्रम्
॥८
॥
चउहिं कसाएहिं-कोहकसाएणं माणकसाएणं मायाकसाएणं लोहकसाएण, पडिक्कमामि चउहिसण्णाहिं
अवचूरिआहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गहसणाए, पडिक्कामामि चउहिं विकहाहिं-इत्थिकहाए भत्तक- समलंकृतम् हाए देसकहाए रायकहाए, पडिक्कमामि चउहिं झाणेहिं-अटेणं झाणेण रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं ॥१२॥
तिसृभिर्विराधनाभिः शानस्य विराधना प्रत्यनीकता, गुरुनिह्नवांतरायादिना खंडना, तया, सम्यकत्वे सत्यपि श्रेणीकादयो नरकं गताः, इत्यादि नरकोद्भावनं दर्शनं विराधना तया, चारित्रविराधना-प्रतादिखंडना तया; चतुभिः कषायैः, पते च प्रतीताः, चतसृभिः संज्ञाभिः आहारसंशा आहाराभिलाषः अत्यासक्तिरूपः, अत्यंतभयभ्रांतचित्तता भयसंज्ञा तया, मैथुनसंज्ञा वेदोदयजा, एवं परिग्रहसंज्ञा, चतसृभिर्विकथाभिः, विरुद्धा कथा विकथा, स्त्रीकथा स्त्रीणां जातिरूपवेषादिवर्णनं, भक्तकथा सर-18 सपिरसरसवती वर्णनं, देशकथा लाटादिदेशवेषभाषाचारादि प्रशंसानिंदाभ्यां, राजकथा राक्षः कोशादिसंपत् युद्धादिकला प्रशंसानिंदाभ्यां चतुर्भिानः, यो मयाऽशुभध्यानकरणशुभध्यानाऽकरणरूपोऽतिचारः कृतः, ध्यानस्वरूपं तु ध्यानशतकाद् ज्ञेयं ॥ १२ ॥
पडिक्कमामि पंचहिं किरिआहिं काइआए अहिगरणिआए पाउसिआए पारितावणिआए पाणाइवायकिरिआए ॥ १३॥
पंचभिः क्रियाभिः, ता एवाह, कायेन निवृत्ता कायिकी क्रिया, गमनादिकाः अधिकरणेन निवृत्ता भधिकरणिकी, पशुवधादि
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org