SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ भ्रमणसूत्रम् ॥८ ॥ चउहिं कसाएहिं-कोहकसाएणं माणकसाएणं मायाकसाएणं लोहकसाएण, पडिक्कमामि चउहिसण्णाहिं अवचूरिआहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गहसणाए, पडिक्कामामि चउहिं विकहाहिं-इत्थिकहाए भत्तक- समलंकृतम् हाए देसकहाए रायकहाए, पडिक्कमामि चउहिं झाणेहिं-अटेणं झाणेण रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं ॥१२॥ तिसृभिर्विराधनाभिः शानस्य विराधना प्रत्यनीकता, गुरुनिह्नवांतरायादिना खंडना, तया, सम्यकत्वे सत्यपि श्रेणीकादयो नरकं गताः, इत्यादि नरकोद्भावनं दर्शनं विराधना तया, चारित्रविराधना-प्रतादिखंडना तया; चतुभिः कषायैः, पते च प्रतीताः, चतसृभिः संज्ञाभिः आहारसंशा आहाराभिलाषः अत्यासक्तिरूपः, अत्यंतभयभ्रांतचित्तता भयसंज्ञा तया, मैथुनसंज्ञा वेदोदयजा, एवं परिग्रहसंज्ञा, चतसृभिर्विकथाभिः, विरुद्धा कथा विकथा, स्त्रीकथा स्त्रीणां जातिरूपवेषादिवर्णनं, भक्तकथा सर-18 सपिरसरसवती वर्णनं, देशकथा लाटादिदेशवेषभाषाचारादि प्रशंसानिंदाभ्यां, राजकथा राक्षः कोशादिसंपत् युद्धादिकला प्रशंसानिंदाभ्यां चतुर्भिानः, यो मयाऽशुभध्यानकरणशुभध्यानाऽकरणरूपोऽतिचारः कृतः, ध्यानस्वरूपं तु ध्यानशतकाद् ज्ञेयं ॥ १२ ॥ पडिक्कमामि पंचहिं किरिआहिं काइआए अहिगरणिआए पाउसिआए पारितावणिआए पाणाइवायकिरिआए ॥ १३॥ पंचभिः क्रियाभिः, ता एवाह, कायेन निवृत्ता कायिकी क्रिया, गमनादिकाः अधिकरणेन निवृत्ता भधिकरणिकी, पशुवधादि Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy