________________
भ्रमणसूत्रम्
अवचूरि
॥ ५॥
समलंकृतम्।
ॐॐॐॐॐॐॐॐॐ43*
तत्र भवा स्त्रीविपर्यासिकी तया, त्रिय एव रागतोऽवलोकनं दृष्टिविपर्यासः, तत्र भवा दृष्टिः विपर्यासिकी तया, मनसाध्युपपत्तौ मनोविपर्यासस्तत्र भवा मनो विपर्यासिकी तया, पानभोजनयोर्विपर्यासो रात्री परिभोगस्तत्र भवा, यो मया दैवसिकोऽतिचारः कृतः तस्य मिथ्या मे दुकृतं, ननु दिवाशयनस्य निषिद्धत्वादसंभव पवातिचारस्य इति, न, अपवादविषयत्वादस्य ॥९॥ एवं त्वग्घर्तनस्थानातिचारप्रतिक्रमणमभिधाय गोचरातिचारानाह
__ पडिक्कमामि गोअरचरिआए भिक्खायरिआए उग्घाडकवाडउग्घाडणाए साणावच्छदारासंघट्टणाए मंडीपाहुडियाए बलिपाहुडियाए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोअणाए बीअभोअणाए हरिअभोअणाए पच्छेकम्मिआए पुरेकम्मिआए अदिट्ठहडाए दगसंसट्ठहडाए रयसंसट्ठहडाए पारिसाडणिआए पारिट्ठावणियाए ओहासणभिक्खाए जं उग्गमेण उप्पायणेसणाए अपरिसुद्धं पडिग्गहिअं परिभूत्तं वा जं न परिदृविअं तस्स मिच्छामि दुक्कडं ॥७॥
प्रतिक्रमामि गोचरचर्यायां योऽतिचार इतिगम्यं, गोश्चरणं गोचरः, तदश्चर्या गोचरचर्या तस्यां भिक्षार्थ चर्या भिक्षाचर्या तस्या, कथं तस्यां अतिचार इत्याह, उद्घाटमदत्तार्गलं ईषत् स्थगितं वा यत्कपाटं तस्य उद्घाटनं तदेवोद्घाटकपाटोद्घाटना तया, इहाऽप्रमार्जितादिनाऽतिचारः, श्ववत्सदारसंघट्टनया, साधावागते मंड्यां ढक्कनिकायां भाजनांतरे चा प्रथममुत्सार्य ओदनादिप्राभृतिका या दत्ते सा मंडीप्राभृतिका तया, प्रवृत्तिदोषान्न कल्पते सा, चतुर्दिनु वही वाऽर्चाथ वा बलिं क्षिप्त्वा ततो यां प्राभृतिका दत्ते सा बलिप्राभृतिका, भिक्षाचरार्थ या भिक्षा स्थापिता तन्मध्यात् यां, दत्ते सा स्थापनिका प्राभृतिका तया, आधाकर्मादिदोषणा, अन्यतमस्मिन् सशंकिते सति योऽतिचारः, सहसाकारेण भवं सहसाकारिकं, भकल्पनीय
х+4+4+4+4+4+4+4+4+4+4
Jain Education Inter
For Private & Personal Use Only
Twww.jainelibrary.org