SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ किश्चित् प्रास्ताविकम् ॥४॥ कार्यकारणभावेनाऽवगन्तव्यः, विनासामायिकादिषडावश्यकं न भवति सम्यगदर्शनादिगुणाऽवाप्तिः । यया हेतुभूतया क्रियया साबपयोगविरतिनिदर्शनचारित्ररूपस्य समस्य समभावस्य वा आयोलाभश्चत्तदेव सामायिकम् , मोक्षमार्गदेषकतया उपकारित्वात् चतुर्विंशतिजिनेश्वराणां नामप्राहं वेदं गुणोत्कीर्तनं तत् चतुर्विशतिस्तवः, मुक्तिमार्गाराधनपराणामन्येषाश्च भन्यात्मनां मोक्षावाप्तिविषयकसाहायकर्तृणां सुविहितसूरिप्रमुखगुरुवाणां गुणवत्ता या प्रतिपत्तिः तद्वन्दनकम् । स्वभावदशात्मकस्वस्थानात् विभावदशारूपपरस्थाने अत्मनो गमनं यजातं तस्मात्परस्थानात् पुनः आत्मनः स्वस्थाने यदाक्रमणं तत्प्रतिक्रमणावश्यकम्। निजास्मगुणरमणताविषयकस्थैर्यार्थ यः कायादिममत्वस्यागरूपो ध्यानविशेषः स कायोत्सर्गः, आत्मगुणेभ्यो विचलन न पुनः स्यात्तदर्थ भशनपानादित्यानागरूपा विविधा या प्रतिज्ञा विधीयते तत्प्रत्यास्यानम्।। सम्यगदर्शनादिरत्नत्रयीमाप्त्यर्थमेव निखिलावश्यकप्रवृत्तिरतपवादी सामायिकावश्यकम् । परमेष्ठिरूपाणां देवगुरूणां प्रतिपसि विना नाविर्भवतिसम्यगदर्शनादिगुणसमुदयः समभावो वा अतः सामायिकानन्तरं क्रमेण चतुर्विशतिस्तयो चन्दनकच। पूर्वोक्तावश्य कत्रितयसद्भावेऽपि यावत् प्रमादस्तावदवश्यंभाविनी स्खलनाऽतिक्रमाऽतिचाररूपा, तच्छुमद्धयर्थमनन्तरं प्रतिक्रमणम्। जातेऽपि प्रतिक्रमणेऽवशिष्टदोषरूपवणचिकित्सार्थ ध्यानं विधेयं ततः कायोत्सर्गः, पवं सत्यपि न अवाप्ताऽऽस्मगुणसमुदयाद्विचलनं भवेत्तदर्थ | पष्ठ प्रत्याख्यानाऽऽवश्यकम्। उक्तश्च पूज्यवर्यैः सावजजोगविरइ उकित्तण गुणवओ अ पडिवत्ति । खलियस्स निंदणा वण-तिगिच्छा गुणधारणा चेव ॥१॥ ॐॐॐ5% समणसुआदि विषयक ॥४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy