SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ क्षामणक अवचूरिसमलंकृतम् सुत्र RS- अवमरानिका भावतो लघुपर्याया एव चन्दन्ते । भवतः प्रणमन्ति कुशलादि तु प्रश्नयन्त्येव । अ० सामान्यसाधयो वन्दन्ते पवमाथिकादयोपि तथाऽहमपि तान्यथारएसाधूनिःशल्लयादिविशेषणो बन्दे, तथा-"हमयि वंदावेमि चेहयाईति" तान् यथा रए साध्वादीन वन्दापयामि चैत्यानि यथा-अमुत्र नगरादौ युष्मत्कृते चैत्यानि वन्दितानि तानि च यूयं धन्दध्वमिति गुरुराह मत्थएण चंदामि अहं पि तेसिं ति। मस्तकेन वन्देऽहमपि तानिति, ये मम वार्ता सम्प्रच्छनादि कुर्चन्तीतिभावः-"अश्ने भणन्ति अहमवि धन्दावेमित्ति' । तत | | आत्मानं गुरूणां निवेदयन्ति तश्चेदम्इच्छामि खमासमणो उवडिओ मि। तुम्भण्हं संतियं । अहाकप्पं वा। वत्थं वा। पडिग्गहं वा। कंबलं वा। पायपुंछणं वा (रयहरणं वा) अक्खरं वा पयं वा । गाहं वा सिलोग वा अटुं वा । हेउं वा । पसिणं वा। वागरणं वा । तुन्भेहिं |चियत्तणं दिन्नं । मए अविणएण पडिच्छियं । तस्स मिच्छा मि दुकडं ॥ "इच्छामि खमासमणोत्ति" इह स्थाने आत्मानं निवेदयितुमिति वाफ्यशेषो दृश्यः । उपस्थितोऽस्मि आत्मनिवेदनायेतिशेषः । युष्माकं सत्कं इदं सर्व यदस्मत्परिभोग्यं किंभूतं यथा कल्पं स्थविरकल्पोचितं कल्पनीयं चेत्यर्थः । पादप्रोच्छनं रजोहरणं अर्थः। प्राकृतत्वानपुंसकनिर्देशः। पण्डितामिमानी परो माननिग्रहाय यत्प्रश्नयति । व्याकरणं तथैव परेण प्रनिते यदुत्तरं दीयते, वा | शब्दाः समुच्चयार्थाः । युष्माभिःप्रीत्या दत्तं मया त्वविनयेन प्रतीक्षितमत्र यदिति शेषो दृश्यः। तत्र मिथ्यादुष्कृतम् । गुरुराह SHARE Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy