________________
S-0-55-%
क्षामणक
अवचूरिसमलंकृतम्
सूर्ण
5- 54-RRERASACACK
शिरसा मनसा बचोऽध्यहार्यः | मत्थपण वदामि नमस्कारवचनमव्युत्पतं समयप्रसिद्धमतः सिरसेत्यभिधायापि यन्मस्तकेनेन्युकं तददुष्टम्, यथैषां वलीवनामेष गोस्वामीति, गोस्वामिन् शब्दस्य स्वामिपर्यापतया लोके रूदित्वादिति । आचार्य आह
तुम्भेहिं समं ति। युप्माभिः सार्ध सर्वमेवमेतसम्पन्नमित्यर्थः । अथ चैत्यसाधुधन्दापनं च निवेदयितुकामा भणन्तिइच्छामि खमासमणो । पुचि चेइयाई वंदित्ता । नमंसित्ता। तुम्भण्हं पायमूले विहरमाणेणं । जे केइ बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दृइज्जमाणा वा । रायणिया(सं)पुच्छंति । ओमरायणिया वंदति । अज्जया वंदति । अजिआओ वंदति । सावया वंदति । सावियाओ वंदंति । अहंपि निस्सल्लो निवसाओ त्ति कटु सिरसा। मणसा मत्थएण वदामि ॥ अहमवि वंदावेमि चेइयाई॥
इच्छामि अभिलषामि चैत्यसाधुवादापनं भवतां निवेदयितुमिति शेषः । पुर्दिवः पूर्वकालेविहारकालात् थे. जिनप्रतिमाः वन्दित्वा स्तुतिभिः, नमं० प्रणामतः सङ्घसत्कचैत्यवन्दना ह्येतदहं करोमीति प्रणिधानयोगात् , क घन्दित्वेस्याह-युष्माकं चरणसंनिधौ वि० सञ्चरता मया ये केचन बहु० बहुदिवसपर्यायाः जलावलक्षयात् वृद्धषासितथा आश्रितक्षेत्रादवहित्तिनः । ५० विहारवन्तोविहारश्च तेषां ऋतुबद्ध मास कल्पेन वर्षाकाले तु चतुर्मासिकल्पनेत्यत एवाह भनुग्रामश्च तदनन्तर इति तद्वन्तो गच्छन्तः, अधवा ग्रामादावेकरात्रिकं वसन्त माहिण्डका इत्यर्थः, वाशब्दाः समुच्चये इह स्थाने तेषु मध्ये इति वाक्यशेषो ज्ञेयः । रा० रात्रिका भावरत्नव्यवहारिणः वृहत्पर्याया आचार्या इत्यर्थः । पु० मा प्रश्नयम्ति मया वन्दिताः सन्तो भवतां शरीरकुशलादिवार्तामिति गम्यम् ।
AMSAR
॥८८॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org