________________
पाक्षिकसूत्र
प्रतिपादको ग्रन्धः विद्याचरणविनिश्चयः । ध्यानानामा दीनां विभजनं प्रकटनं यस्यां ग्रन्थपद्धती सा ध्यानविभक्तिः । मरणानामावीच्या (विभक्तिः) विचारणं यस्यां ग्रंथप० । आत्मनो जीवस्यालोचनादिप्रायश्चित्तप्रतिपत्त्यादिना विशुद्धिः प्रतिपाद्यते यत्र || अवचूरितदध्य०। द्रव्यतो भावतश्च संलेखना प्रतिपाद्यते यत्र तदध्ययनं संलेखनाथुतम्, द्रव्यसंलेखना विकृतित्यागादिः,भावतः क्रोधादि-I त्यागः । वीतरागस्वरूपं प्रतिपाद्यते यत्र तद्वीतरागथुतम् । विहारो चत्तनं तस्य कल्पो व्यवस्था स्थविरकल्लादीनामुच्यते यत्र प्रन्थे स विहारकल्पः। चरण-वय ५ समणधम्म १० संजम १७ वेयावच्चं १० च बम्भगुत्तीओ ९॥ नाणाइति ३ तव १२ कोह ८ निग्गहाई चरणमे ॥१॥ इति लक्षण ७० मेदम, पतत्प्रतिपादकमध्ययन चरणविधिः । आतुरः खकीयब्यापारपश्चसमितिगुप्ति- |* पडावश्यकप्रतिलेखनादीक्रियाशक्तिविकल: (ग्लानः) तस्य प्रत्याख्यानमनशनं यत्र वर्ण्यते तदातुर प्र०। महाप्रत्यख्यानम्, अत्रायं| भावः स्थविरकल्पिका विहारेणव संलीढाः प्रान्तेऽनशनौञ्चारं कुर्वन्ति, एवमेतत्सर्वम् सविस्तरं वर्ण्यते यत्र तन्महा प्र०। एवमेतन्यप्टाविंशत्यध्ययनानि यथार्थान्युक्तानि', उपलक्षणं चतानि यतो नैतावत्येवोत्कालिकानि सन्ति इति ॥ सव्वेहि पि अम्मि अंगवाहिरे उकालिए भगवंते समुत्ते सअत्थे सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा मावा वा अरिहंतेहिं भगवंतेहि पन्नत्ता वा परूविआ वा ते भावे सदहामो पत्तिआमो रोएमो फासेमो पालेमो अणुपालेमो । ते भावे सद्दहंतेहिं पत्तिअंतेहिं रोअंतेहिं फासंतेहिं पालतेहिं अणुपालंतेहिं अंतो-४ पक्खस्स ज वाइ पढिअ परिअट्टि पुच्छिअं अणुपेहिअणुपालिअंतंदुक्खक्खयाए कम्मक्खयाए मुक्खयाएर बोहिलाभाए संसारुत्तारणाए त्ति कह उवसंपलित्ता विहरामि । अंतोपक्खस्स ज न वाइअं न पढिअं न
१ आमिहितानी ।।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org