________________
पाक्षिकसूत्र
अषचूरिसमलंकृतम्
॥ ७९ ॥
SHRESTMASANCHAR
परिअहिअं न पुच्छि नाणुपेहि नाणुपालि संते वले संते वीरिए संते पुरिसकारपरकमे तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अम्भुट्टेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवलामो तस्स मिच्छामि दुकडं ॥५१॥
समुत्कीर्तितमुत्कालिकमथ कालिकोत्कीर्तनायाहनमो तेसिं खमासमणाणं जेहिं इमं वाइअं अंगबाहिरं कालिअंभगवतं तं जहा-उत्तरज्झयणाई १ । दसाओ। कप्पो ३। ववहारो ४। इसिभासिआइं५। निसीहं ६। महानिसीहं । जंबुद्दीवपन्नत्ती ८। सूरपन्नत्ती। चंदपन्नत्ती १०। दीवसागरपन्नत्ती ११ । खुड्डियाविमाणपविभत्ती १२। महल्लिआविमाणपविभत्ती १३ । अंगचूलिआए १४ । वग्गचूलिआए १५ । विवाहचूलिआए १३ । अरुणोववाए १७। वरुणोववाए १८ । गरुलोववाए १९ । (धरणोववाए ) वेसमणोववाए २० । वेलंधरोववाए २१ । देविंदोववाए २२ । उट्ठाणसुइए २३ । समुट्ठाणसुए २४ । नागपरिआवलिआण २५ । निरययावलिआणं २६ । कप्पिआणं २७ । कप्पवडिंसयाणं २८। पुप्फिआणं २९ । पुप्फचूलिआणं ३० । ( वहिआण) वह्निदसाणं ३१ । आसीविस| भावणाण ३२ । दिडिविसमावणाणं ३३। चारण-(सुमिण) भावणाणं ३४ । महासुमिणभावणाणं ३५ ॥ तेअग्गिनिमग्गाणं ३६ । मवेहिं पि एअम्मि अंगयाहिरे कालिए भगवंते ससुत्ते सअत्थे सगंथे सनिज्जुत्तिए
॥ ७९
॥
Jain Education InterX
For Private & Personal Use Only
Howww.jainelibrary.org