________________
४२९॥
ACCOECREGIONEERSACRECISocc
स्थविरकल्पं । यद्यपि किश्चिन्जिनकल्पिकानामपि सामान्य, तथापि भूम्ना स्थविराणामेवाऽत्र सामाचारीति स्थविरकल्पमर्यादा, यथासूत्रं-यथा सूत्रेण भणितं, न सूत्रव्यपेतं । तथाकुर्वतः कल्पो भवति । अन्यथा त्वकल्प इति । यथाकल्पम् । एवं कुर्वतश्च| ज्ञानादित्रयलक्षणो मार्ग इति यथामार्गः । यत एवं यथामार्ग अत एव यथातथ्यं-यथैव सत्यमुपदिष्टं भगवद्भिः, तथैव तं च सम्यक् यथावस्थितम् । 'काएण'त्ति उपलक्षणत्वात् कायवाङ्मनोभिः। अथवा-कायशब्देनैव योगत्रयं व्याख्यायते । तथाहिकायेन-शरीरेण । 'कै गै रै शब्दे' इति धातोः कायते-उच्चार्यते इति कायः-वचनं तेन । कं-ज्ञानं तदेव आत्मा-स्वरूपं यस्य
तत कात्म-मनो बुद्धथात्मकत्वात्मनसः तेन । ततश्च कायवाडू-मनोभिः इत्यर्थः। स्पृष्टा-आसेव्य, पालयित्वा-अतिचारेभ्यो ६) रक्षयित्वा, शोधयित्वा शोभयित्वा वा-विधिवत्करणेन, तीरयित्वा-यावज्जीवमाराध्य, यावज्जीवमाराधनेन अन्तं नीत्वा वा,
कीर्तयित्वा-अन्येभ्य उपदिश्य, आराध्य अविराध्य यथावत्करणात् , आज्ञया-भगवदुपदेशेन, अनुपाल्य-अन्यैः पूर्व पालित. | स्य पश्चात्पालनेन, तस्येवं पालितस्य फलमाह-'अत्थेगइया' इति सन्त्येके-अत्युत्तमया तदुनुपालनया तस्मिन्नेव
'भवग्गहणे' भवे सिद्धयन्ति-निष्ठितार्था भवन्ति, बुद्ध्यन्ते-केवलज्ञानेन, मुच्यन्ते-भवोपग्राहिकर्मा शेभ्यः, परिनिर्धान्ति-कर्मकृतसकलसन्तापपरिहाराच्डीतिभवन्ति, किमुक्तं भवति-सर्वदुःखाना-शारीरमानसानाम् अन्तं-विनाशं कुर्वन्ति इति उत्तमया अनुपालनया, द्वितीयभवे, मध्यमया अनुपालनया, तृतीयभवे तु जघन्ययाप्यनुपालनया, सप्ताऽष्टौ वा भवग्रहणानि नाऽतिक्रामन्ति ॥६३।।
(तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे रायगिहे नगरे, गुणसिलए चेइए, बहूणं समणाणं,
૧૦૮
॥४२९॥
Jain Ed
e rational
For Privale & Personal use only
M
anelibrary.org