SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणाव टीका व्या . 18| दिगपरिज्ञानात् कथं ते तां कुर्युः ? इति ॥६१।। (वासावासं प० कप्पइ निग्गंधाण वा निग्गंधीण वा जाव चत्तारि पंच जोयणाई गंतु पडिनियत्तए । ॥४२८॥ अंतरा वि असे कप्पइ वधवए । नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥६२॥ ['वासावासं' इत्यादितः 'उवायणावित्तए' त्ति पर्यन्तम् ] तत्र-वर्षाकल्पौषधवैद्याद्यर्थ ग्लानसाराकरणार्थ वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तेत, तत्प्राप्तौ तदैव व्याघुटयेत । न तु यत्र लब्धं तत्रैव वसेत् । स्वस्थानं प्राप्तुमक्षमश्वेत तदा अन्तराऽपि वसेत्, न पुनस्तत्रैव । एवं हि वीर्याचार आराधितो भवति इति । यत्र दिने वर्षाकल्पादिलब्ध तदिनरात्रि तत्रैव नाऽतिक्रमेत् । यस्यां वेलायां तल्लब्धं तस्यामेव वेलायां ततो निर्गत्य बहिस्तिष्ठेत् । कारणे तु तादृशे तत्रापि वसेदिति हृदयम् ॥६२॥ इति पर्युषणा सामाचारीमभिधाय तत्पालनायां फलमाह (इच्चेइ अं संवच्छरियं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातच्च सम्मं कारण फासित्ता पालित्ता सोभित्ता तीरित्ता किहित्ता आराहित्ता आणाए अणुपालित्ता अस्थेगइया समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति बुजगंति मुच्चति परिनिव्वाइंति सव्वदुक्खाणमंतं करेंति, अत्थेगइया दुच्चेणं भवग्गहणेणं सिज्झंति जाव अंतं करेंति, अत्थेगइया तच्चेणं जाव अंत करेंति, सत्तभवग्गहणाइं पुण नाइकमंति)॥६३॥ ['इच्चेअं' इत्यादित: 'पुण नाइकमंति' ति यावत् ] तत्र-इति:-उपदर्शने । एवं पूर्वोक्तं सांवत्सरिक-वर्षारात्रिकं NCRECTECECRECICIA ॥४२८ Sain Education national For Private & Personal use only WWW.FTlitary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy