SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ॥४२५॥ AAR-AROR ['वासावासं' इत्यादितः 'उवसमसारं खु सामण्णं' इति पर्यन्तम् ] तत्र-इह-प्रवचने अद्यैव पर्युषणा दिने 'कक्खड'-उच्चैः शब्दः कटुकः-जकारमकारादिरूपः विग्रहः-कलहः समुत्पद्यते शैक्ष:-अवमरात्निकः रात्निक-रत्निाधिकं । यद्यपि रात्निकः प्रथमं सामाचारीवितयकरणेऽपराधः, तथाऽपि शैक्षेण रात्निकः क्षामणीयः । अथ शैक्षोऽपुष्टधर्मा तदा रात्नि करतं प्रथमं क्षमयति । तस्मात् क्षमितव्यं स्वयमेव, क्षामयितव्यः परः, अव्यक्तत्वान्नपुंसकत्वं 'किं तस्या गर्ने जातम् ?' इतिवत् । तथा उपशमितव्यम् -आत्मना उपशमः कर्तव्यः । उपशमयितव्यः पर:___ 'जं अजिअं समीपत्तएहिं तवनियमबंभमइएहिं । मा हुतयं कलहंता उल्लिंचह सागपत्तेहिं ॥१॥ जं अज्जिभ चरितं देसूणाए वि पुचकोडीए । तंपि कसाइअमित्तो हारेइ नरो मुहुत्तेणं' ॥२॥ इत्यादिभिः उपदेशः 'संमुइ' ति [शोभना मतिः] रागद्वेषरहितता तत्पूर्व या सम्पृच्छना-सूत्राऽर्थेषु ग्लानाऽग्लानानां वा तद् बहुलेन भवितव्यं । रागद्वेषौ विहाय येन साकमधिकरणमासीत् , तेन सह सूत्राऽर्थेषु स प्रश्नः कार्यः। न तु एकतरस्य क्षमयतोऽपि । यद्यको नोपशाम्यति तदा का गतिः ? इत्याह-'जो उसमई' इत्यादि य उपशाम्यति उपशमयति वा कषायान् तस्याऽस्त्याराधना ज्ञानादीनां। विपर्ययः सुगम एव । 'सामण्णं' ति श्रमणभाव उपशमसारम्-उपशमप्रधानं खु-निश्चये। 'सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुप्फ व निप्फलं तस्स सामण्णं ॥१॥ इति वचनात् उपशम एव श्रामण्यसारं, मृगावत्या इव, केवलज्ञान हेतुत्वात् । तच्वेवम्-अन्यदा श्री महावीरः कौशाम्ब्यां समवसृतः । तत्र- सविमानौ चन्द्राकौं वन्दितुं समायातौ । चन्दना च दक्षत्वाद अस्तसमयं ज्ञात्वा स्वस्थाने गता । मृगावती तु स्वस्थानं AALAAAAAACAE १०७ -42-ARSA १ ॥४२५ Jain Educa De national For Private & Personal use only w aalbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy