SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रोकल्प ॥ ४१० ॥ वा ४, आहारितए) ॥ ४२ ॥ ( से किमाहु ? भंते !, सत्त सिणेहाययणा पन्नत्ता । तं जहा-पाणी, पाणीलेहा, नहा, नहसिहा, भमुहा, अहरुट्ठा, उत्तरुडा । अह पुण एवं जाणिज्जा - बिगओदए मे काए छिन्नसिणेहे । एवं से कप्पर असणं वा ४ आहारित्तए) ॥ ४३ ॥ (वासावास प० इह खलु निग्गंधाण वा निग्गंधीण वा, इमाई अट्ठ सुमाई, जाई छउमत्थेणं fariथेण वा निriथीए वा, अभिक्खणं अभिक्खणं जाणिघव्वाई पासियन्वाई पडिलेहियव्वाईं भवति । तं जहा-पाणसुहुमं, पणगसुहुमं, बीअसुहुमं, हरिअसुहुमं, पुष्पसुहुर्म, अंडसुहुमं, लेणसुहुमं, सिणेहसुहुमं ॥ ४४ ॥ से किं तं पाणसुहुमे ? पाणसुहुमे पंचविहे पन्नत्ते । तं जहा - किण्हे, नीले, लोहिए, हालिदे किल्ले | अस्थि कुंथू अणुद्धरी नाम समुप्पन्ना, जा ठिआ अचलमाणा छउमत्थाणं निग्गंधाण वा निग्गंथीण वा नो चक्खुकासं हव्वमागच्छंति, जाव छउमत्थेणं निग्गंथेण वा निग्गंधीए वा अभिक्खणं अभिक्खणं जाणिअव्वा पासिअव्वा पडिलेहिअव्वा भवइ । से तं पाणसुहुमे १) (से किं तं पणगहुमे ? पगमे पंचविहे पन्नते । तं जहा कि हे जाव सुक्किल्ले । अस्थि पणगहुमे तद्दव्वसमाणवन्नए नाम पन्नन्ते । जे छउमत्थेणं जाव पडिलेहियव्वे भवइ । से तं पणगसुहुमे २ । से किं तं बीहुमे ? बीयसहमे पंचविपन्नन्ते । तं जहा - किन्हे जाव सुकिल्ले । अस्थि बीयसुहुमे कणियासमाणवन्नए नामं पन्नन्ते । जे छउमत्थेणं जाव पडिलेहिअब्वे भवइ । से तं बीयसुहुमे ३ । से किं तं हरिअसुहुमे ? हरिअसुहुमे Jain Education international For Private & Personal Use Only. किरणावली टीका व्या० ९ ॥४१०॥ elbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy