________________
॥४०९॥
SHASHA
UGUSARAM
एगस्स निग्गंथस्स य एगाए अगारीए एगयओ चिहित्तए । एवं चउभगी। अस्थि अ इत्थ के पंचमे थेरे वा थेरिया वा, अन्नेसिं वा संलोए सपडिदुवारे, एवं कप्पइ एगयओ चिहित्तए । एवं चेव निग्गंधीए अगारस्स य भाणिअव्वं ॥३९॥ ['वासावास' इत्यादितः 'भाणिअवं' ति यावत् ] तत्र-निर्ग्रन्थस्य अगारीसूत्रे, निग्रन्थ्याश्च अगारसूत्रे प्रागुक्तरितिरेव । 'अगारमस्याऽस्ति' इति अभ्रादित्वाद् 'अ' प्रत्यये अगारः-गृही ॥३९॥
(वासावासं प० नो कप्पइ निग्गंधाण वा निग्गंधीण वा अपरिणएणं अपरिणयस्स अट्ठाए असणं वा ४ जाव पडिगाहित्तए)॥४०॥ (से (किमाहु भंते ! इच्छा परो अपरिणए भुजिज्जा, इच्छा परो न भुजिज्जा) ॥४१॥
['वासावासं इत्यादितः 'इच्छा परो न भुजिज्ज' त्ति पर्यन्तं सूत्रद्वयम् ] तत्र-'अपरिणएणं' इत्यादि 'मम योग्यमशनादिकं त्वमानयेः' इत्यपरिज्ञप्तेन-अभणि तेन अहं तव योग्यमशनाद्यानेष्ये इत्यपरिज्ञप्तस्य अर्थाय-कृते अशनादि परिगृहीतुं न कल्पते ॥४०॥ प्रश्नपर आह-'से किमाहु भंते !' ति अत्र किं कारणं भदन्त ! आहुः । गुरुराह-'इच्छे त्यादि इच्छा चेदस्ति तदा 'परो-यस्मै आनीतं स भुञ्जीत, इच्छा अभोजनरुचिश्चेत् तदा न भुञ्जीत यदि च परोऽनिच्छन् दाक्षिण्याद् भुङ्क्ते, ततः-ग्लानिः तस्य । अजीर्णादिना न भुङ्क्ते चेत् तदा वर्षामु जल हरितवाहुल्येन स्थण्डिलदौर्लभ्यात परिष्ठापनादोषः तस्मात् पृष्ट्वा आनेयमिति ॥४१॥
(वासावासं प० नो कप्पइ निग्गंथाण वा निग्गंथोण वा, उदउल्लेण वा ससिणिद्वेण वा काएणं, असणं
क.कि.34
७
॥४०९॥
१०३
in Educ
a
tional
For Privale & Personal use only
www.jairnelibrary.org