________________
AAROGRECA-%AA-7-9-
तु श्रीवीरनिर्वाणादशीत्यधिकनवशतवर्षाऽतिकमे, (९८०) क्वचिच त्रिनवत्यधिकनवशतवर्षाऽतिक्रमे (९९३) ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे सभासमक्षं समहोत्सवं वाचयितुमारब्धम् । अतःप्रभृति चतुर्विधसङ्घोऽप्यधिकारी श्रवणे वाचनायां तूतलक्षणः साधुरेवेति दृश्यत इति बोध्यम् ।
तथा सम्प्राप्ते पयुषणापर्वण्यतुलफलाऽव्यभिचारि कल्पसूत्रश्रवणवच्चैत्यपरिपाटी, समस्तसाधुवन्दनं, सांवत्सरिकप्रतिक्रमणं, मिथः साधर्मिकक्षामणकम् , अष्टमतपश्चेति षश्चकृत्यान्यपि विधि विधेयानि । एतेषामपि कल्पसूत्रश्रवणवदवश्यकर्त्तव्यतापनत्वादभीष्टफलदातृत्वाव्यभिचाराच्च । तत्राष्टमं तपो नागकेतुवद् विधेयम् । तथाहि
अस्त्येका सान्वर्था चन्द्रकान्ता नाम नगरी । तस्यां च वशीकृताऽनेकराजो राजा विजयसेनः । वणिग्मुख्यस्तु सश्रीकः श्रीकान्ताऽऽख्यः। तस्य च श्रीसखीनाम्नी भार्या । तया चोपचाराणां शतैरेकः सुतःप्रसूतः। स च प्रत्यासन्ने पर्युषणापर्वणि 'अष्टमं तपः करिष्यामः' इति कुटुम्बभाषितमाकर्ण्य सञ्जातजातिस्मृतिर्बालकः सनष्टमं तपः कृतवान् । तदनु स्तन्यपानादिकमकुर्वन्तं तमवगम्य साश्रुनेत्रया मात्रा यावत् सुतस्वरूपं तत् पत्युनिरूपितं । तेनाऽनेकचिकित्सकैः कारितोपचारोऽपि स्तन्याद्यकुर्वन्नतुच्छां मृ मापन्नो ह्यमृतोऽपि मृत इत्यवधार्य धरायां निधिरिव निक्षिप्तस्तदीयैः ।
इतश्चाऽष्टमतपःप्रभावात् प्रकम्पितासनो धरणेन्द्रोऽवधिना प्राग्भवादारभ्यास्य व्यतिकरं विज्ञातवान्-"यदयं पूर्वभवे बाल्ये. ऽपि मृतमानको वणिग्पुत्रो विमात्राऽल्पेऽप्यपराधे भूयः पराभूयमानो मित्राय स्ववृत्तान्तं न्यवेदयत् । ततः 'प्राग्जन्मन्यकृततपस एवाऽयं पराभवः' इति मित्रवचसा मानाऽपमानौ सन्त्यज्य तपस्येव लीनः सन्नेकदा प्रत्यासन्ने पर्युषणापर्वणि 'अष्टमं
REACOCAAAAACARE
10
॥२१॥
For Private & Personal use only