SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ॥३८३॥ ENABREASEA SUGUAGREEMEER कल्पा दन्तालक्षेत्रकर्षण-गृहाच्छादनादीनि कयुः, तथा च-अधिकरणदोषाः। अत:-तत्परिहाराय पञ्चाशता दिनः 'स्थिताः स्म' इति वाच्यम् ॥६॥ तत्र- (जहा णं इमे अज्जत्ताए सपणा निग्गंथावि वासाणं सवीसइराए मासे वइकंते वासावासं पज्जोसविति तहा णं अम्हंपि आयरिया-उवज्झाया वासाणं जाव पज्जोसर्विति ७ (जहा णं अम्हं आयरिया-उवज्झाया वासाणं जाव पज्जोसविंति तहा णं अम्हेवि वासाणं सवीसइराए मासे वइते वासावासं पज्जोसवेमो. अंतरावि अ से कप्पइ पज्जोसवित्तए, नो से कप्पड़ तं रयणि उवायणावित्तए) ['जहा णं' इत्यादितः 'नो से कप्पइ तं रयणिं उवायणावित्तए' त्ति पर्यन्तम् ] सूत्रद्वयं ॥८॥ तत्र-अन्तराऽपि च-अर्वागपि च कल्पते पर्युषितुं, न कल्पते तां रजनि भाद्रपदशुकलपञ्चमी 'उवायणावित्तए'त्ति अतिक्रमितुं । 'उप निवासे' इति आगमिकः, 'वसं निवासे' इति गणसम्बन्धी वा धातुः । इह पर्युषणा द्विविधा-गृहिज्ञाताऽज्ञातभेदात् । तत्र गृहिणामज्ञाता-यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्र-लाल-भावस्थापना क्रियते । सा च-आपाहपूर्णिमास्यां योग्यक्षेत्राऽनावे पश्च पञ्च दिनवृद्धया दश पर्वतिथिक्रमेण यावत श्रावणकृष्णपश्चदश्यामेवेति । गृहिज्ञाता तु द्विधा-सांवत्सरिककृत्य विशिष्टा, गृहिज्ञातमात्रा च । तत्र सांवत्सरिककृत्यानि 'संवत्सरप्रतिक्रान्तिलुश्चनं चाऽष्टमं तपः । सहिद्भक्तिपूजा च सङ्घस्य क्षामणं मिथः ॥१॥ एतत्कृत्यविशिष्टा च भाद्रसितपञ्चम्यामेव, कालकाचार्यादेशाच्चसाम्प्रतंचतुर्थ्यामपि जनप्रकटं कार्या। द्वितीया तु-अभिवद्धितवर्षे चतुर्मासकदिनादारभ्य ध मा ॥३८३॥ Jain Educ a tional For Privale & Personal use only library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy