________________
श्रीकल्प
किरणावरु
टीका
॥३७८॥
व्या .
शिक्षयित्वा अन्यत्र विहृतवन्तः । साधवस्तु स्वं स्वं विहृत्य भुक्तवन्तः । स तु क्षुधित एवाऽस्थात् । द्वितीये दिने गुरुभिरागतैः कृत्रिमकोपकरणे तेषु-'किमेप स्वयं न याति?' इति प्रतिवदत्सु गुरुभिः विहत्तु गमने स एव जगाम । कस्यापि इभ्यगृहे अज्ञानाद् अपद्वारेण व्रजस्तेन-द्वारेण एहि ? इत्युक्त:-'श्रीः यतस्ततः आयान्ती सुन्दरा' इति वदस्तत्र द्वात्रिंशन्मोदकान् लब्ध्वाऽऽगतः। 'द्वात्रिंशच्छिष्या अस्माकं परम्परया भविष्यन्ति त्ति गुरुभिर प निमित्तमग्रहीत् । ततः-प्रथमलाभवाद् गुरूवत्या तेषु साधूनां दत्तेषु पुनः परमान्नमानीय स्वयं बुभुजे। लब्धिसम्पन्नत्वाद् बाल-ग्लानादीनामाधारश्च जज्ञे । तत:तस्य च गच्छे त्रयः पुष्यमित्राः-'दुर्वलिकापुष्य-घृतपुष्य-वस्त्रपुष्यमित्राश्च'। चत्वारश्च महाप्रज्ञाः-'दुईलिकापुष्यमित्र-बन्ध्य -फल्गुरक्षित-गोष्ठामाहिला बभूवुः। एकदा च 'इन्द्रः श्रीसीमन्धरवचसा कालकसूरिवत् श्रीआयरक्षितसूरीन् परीक्ष्य वन्दित्वा शालाद्वारं परावर्त्य गतः । ततः-तैः मेधाहानि विभाव्य सूत्रस्य चतुर्धाऽप्यनुयोगः पृथग्व्यवस्थापितः। इति आर्यरक्षितस्वरूपम् ।।
धेरस्सणं अज्जरक्खस्स कासवगोत्तस्स अज्जनागे धेरे अंतेवासी गोयमसगोत्ते। धेरस्सणं अज्जनागस्स गोयमगोत्तस्स अज्जजेहिल्ले धेरे अंतेवासी वासिढसगोत्ते। थेरस्स णं अज्जजेहिल्लस्स वासिट्ठसगोत्तस्स अज्जविण्हु थेरे अंतेवासी माढरसगोत्ते । थेरस्स णं अज्जविण्हुस्स माढरसगोत्तस्स अज्जकालए थेरे अंतेवासी गोयमसगोत्ते)
(थेरस्स णं अज्जकालगस्स गोयमगोत्तस्स इमे दुवे धेरा अंतेवासी गोयमसगोत्ते-धेरे अज्जसंपलिए, धेरे अज्जभद्दे । एएसिं दुण्हवि थेराणं गोयमसगोत्ताणं अज्जवुड़े थेरे अंतेवासी गोयमसगोत्ते)
455
AAAAA
॥३७८
-
Jain Educ
a
tional
For Privale & Personal Use Only
www
-library.org