________________
॥३३५॥
यानवाहनकन्याप्रभृतिप्रशस्तवस्तुभिः निमन्त्र्यमानोऽपि योग्यभिक्षामलभमानः अदीनमनाः सन् गोचर्या भिक्षार्थ भ्रमन् यावत् कुरुजनपदे गजपुरे नगरे प्रविष्टः। तत्र च श्रीआवश्यकवृत्त्यनुसारेण-'बाहुवलीसुतः सोमप्रभः तस्य पुत्रः युवराजा श्रेयांसः'। श्रीआवश्यकचूणौँ तु-'भरहस्स पुत्तो सेज्जंसो'। अण्णे भणंति-'बाहुबलीस्स सुतो सोमप्पभो सेअंसो अत्ति । स च श्रेयांस:-'स्वप्ने मया श्यामवर्णो मेरुः अमृतकलशेन अभिषिक्तः अतीव शोभितवान्। सुबुद्धिनामा नगरश्रेष्टी पुनः-'सूर्यमण्डलात् सस्तं किरणसहस्रं श्रेयांसेन तत्र घटितं ततः-तदतीब शोभाभाग्' । राजाऽपि स्वप्ने-'महापुरूष एकः रिपुबलेन युद्धयमानः श्रेयांससाहाय्याजयी जातः' इति अद्राक्षीत् इति । त्रयोऽपि प्रातरन्त:सभं सम्भूय परस्परं निजं निजं स्वप्नं न्यवेदयन् । ततः राज्ञा भणितं-'कोऽपि श्रेयांसस्य महान् लाभो भावी' इति निर्णीय विसर्जितायां पर्पदि श्रेयांसोऽपि सभवने गत्वा गवाक्षस्थः-'स्वामी न किञ्चिल्लाति' इति जनोत्कलिका कोलाहलम् आकलय्य उत्थितः, स्वामिनं प्रविशन्तं प्रेक्षमाणः चिन्तयति-'मया क्वाऽपि इदृशं नेपथ्यं दृष्टपूर्व यादृशं मे पितामहस्य' इति जातिमस्मापीत-'अहो ! अहं भगवतः पूर्वभवे सारथिः' तेन समं तीर्थकरसमीपे प्रव्रज्यामात्तवान् । तत्रवज्रसेनेन तीर्थकृता कथितमासीत्-'यदयं वज्रनाभः भरतक्षेत्रे प्रथमतीर्थकृद्भावी' इति । स एष भगवान् । तदानीमेव तस्यैकः मनुष्यः प्रधानेक्षुरसकुम्मेन सह आगतः आसीत् । तमेव इक्षुरसकुम्भमादाय उपस्थितः श्रेयांसो भणति'भगवन् ! गृहाण योग्यामिमाम् इक्षुरसभिक्षा ? प्रसारय पाणी? निस्तारय माम् ? इति उक्ते-'कल्पते' इति कृत्वा स्वामिना पाणी प्रसारितो, निःसृष्टश्व तेन सर्वोऽपि रसः, न चाऽत्र बिन्दुरप्यधः क्षरति किन्तु उपरि शिखा परिवर्तते ।
GUAGEACHECEMARCRECAR
॥३३५॥
Jain Educ
a
tional
For Private & Personal use only
dibrary.org