SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर टीका ॥३०८॥ व्या.. RECROREA तत्र-(अरहओणं अरिष्टनेमिस्स चउपन्नं राइंदियाई निच्चं वोसट्टकाए चिअत्तदेहे तं चेव सव्वं जाव पणपन्नगरस राइंदियस्स अंतरा वहमाणस्स) < अर्हतः अरिष्टने मेः चतुष्पश्चाशद् दिवसानि नित्यं व्युत्सृष्टकायः त्यक्तदेहः तदेव सर्व यावत् पञ्चपञ्चाशत्तमस्य दिवसस्य अन्तरा-मध्ये वर्तमानस्य > (जे सेवामाणं तच्चे मासे पंचमे पश्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पण्णरसीपक्खे ण)< यः स: वर्षाणां तृतीयो मासः पञ्चमः पक्षः अश्विनकृष्णः तस्य अश्विन कृष्णस्य पञ्चदशे दिवसे-अमावास्यायाम् इत्यर्थः > (दिवसस्स पच्छिमे भागे उजिंतसेलसिहरे वेडसपायवस्स अहे अट्ठमेणं भत्तेण अपाणएण चित्ताहिं नक्खेत्तेणं जोगमुवागएणं झाणंतरियार वट्टमाणस्स अणंते जाव जाणमाण पासमाणे विहरइ) < दिवसस्य पश्चाद् भागे< केवलज्ञानं रैवतकोपान्त्ये सहस्राम्रवने समुत्पेदे > वेडसपादपस्य अधः अष्टमेन भक्तेन अपानकेन चित्राभिः चन्द्रयोगे सति शुक्लध्यानस्य आद्यभेदद्वये ध्याते अग्रेतन भेदद्वयमप्रतिपन्नस्य अनन्तं यावत् जानन् पश्यश्च विहरति-आस्ते >॥१७४।। 'उद्यानपालकस्तत्र गत्वा विष्णोळ जिज्ञपत् । कोटीदशरूप्यस्य सार्दास्तस्मै ददावसौ ॥१॥ सर्वद्धर्या वन्दितुं तीर्थकर हरिरुपागमत् । भृङ्गीव मालतीं रानी-मत्यपि प्रहमानसा ॥२॥ भवान्धकूपतो रज्जु-देशीयां देशनां प्रभोः । निशम्य प्रार्थयाञ्चक्रे वरदत्तनृपो व्रतम् ॥३॥ प्रभुस्तं दीक्षयामास द्विसहस्रीनृपान्वितम् । बहुकन्याऽन्वितां राजीमती च समहोत्सवम् ॥४॥ आजन्मस्वामिपादाब्ज-सेवाबद्धमनोरथाम् । वीक्ष्य राजीमती विष्णुः, पप्रच्छ स्नेहकारणम् ? ॥५॥ %%AERS ॥३०८ Sain Educ a tional For Privale & Personal use only woyalebrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy