________________
श्रीकल्प
दाकिरणावली
टीका व्या०६
॥२७८॥
64845464
तत्र-(तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता साईरेगाई दुवालसवासाइं छउमस्थपरियागं पाउणित्ता)< तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः त्रिंशद्वर्षाणि गृहवासे स्थित्या पक्षाऽधिकपण्मासाऽधिकानि द्वादश वर्षाणि > छद्मस्थत्वं पालयित्वा-पूरयित्वा इत्यर्थः । (देसूणाई तीसं वासाइं केवलिपरियागं पाउणित्ता) ति सार्द्धपञ्चमासोनानि त्रिंशद्वर्षाणि केवलिपर्यायं पूरयित्वा> (बायालीसं वासाइं सामनपरियागं पाउणित्ता) <द्विचत्वारिंशद्वर्षाणि यतिपर्यायं पूरयित्वा> (बावत्तरि वासाई सव्वाउयं पाउणित्ता) < द्विसप्ततिवर्षाणि सर्वाऽऽयुः पूरयित्वा > (खीणे वेअणिजाउयनामगोत्त) <क्षयं गतानि वेदनीयाऽऽयुर्नामगोत्राणि कर्माणि यस्य > (इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुवइकंताए तीहिं वासेहिं अद्ध नवमेहि अ मासेहिं सेसेहिं) < एतस्याम् अवसर्पिण्यां चतुर्थेऽरके बहुव्यतिक्रान्ते त्रिषु वर्षेषु सार्दाऽष्टमासाऽधिकेषु शेषेषु सत्सु> (पावाए मज्झिमाए हथिपालस्स रन्नो रज्जुगसभाए) < पापायां मध्यमायां नगर्या हस्तिपालस्य राज्ञः लेखकसभायां> (एगे अबीए) एकः-सहायविरहात् अद्वितीयः-एकाकी। न पुनर्यथा ऋषमादयो दशसहस्रादिसाधुभिः सहिता मोक्षं जग्मुः तथेति । अत्र कविः
“यन कश्चन मुनिस्त्वया समं मुकिमैयरि(मापदि) तरैजिनैरिव। दुष्षमासमयभाविलिङ्गिनां, व्यनि तेन गुरुनिर्व्यपेक्षता ।।
(छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तण जोगमुवागएण) < यष्ठेन भक्तेन अपानकेन स्वातिनक्षत्रेण चन्द्रयोगे सति > (पच्चूसकालसमयंसि संपलिअंकनिसण्णे) त्ति प्रत्यूषकाललक्षणो यः समयः-अवसरः तत्र सङ्गतः
CRICACACCIA
18॥२७८॥
emakiorea
For Pawale & Personal use only
m
brary or