________________
क. कि. १
૧
श्री आगमोद्धारकग्रन्थमालायाः माणिक्यं ४ णमोत्थु णं समणस्स भगवओ महावीरस्स
ध्यानस्थस्वर्गत आगमोद्धारक - आचार्यश्रीआनन्दसागरसूरीश्वरेभ्यो नमः
स्व० गच्छाधिपति आचार्यश्रीमन्माणिक्य सागर- हेमसागरसूरीश्वरेभ्यो नमः श्रुतकेवल श्रीभद्रबाहुस्वामिप्रणीतं श्रीदशाश्रुतस्कन्धछेदसूत्रस्य अष्टमाऽध्ययनरूपं श्रीजैनशासन सौधस्तम्भायमानमहोपाध्यायश्रीधर्मसागरगणिवरविरचितकल्पकिरणावलीवृत्तियुतं
श्री कल्पसूत्रम्
णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्व साहूणं । एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ १ ॥ पुरिमचरिमाणकप्पो मंगलं वद्धमाणतित्थंमि । इह परिकहिया जिणगण - हराइथेरावली - चरितं ॥ २ ॥ प्रणम्य प्रणताऽशेष - वीरं वीरजिनेश्वरम् । स्ववाचनकृते कुर्वे कल्पव्याख्यानपद्धतिम् ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org