SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥१९५॥ ABHISHEHR454ॐॐॐॐॐार बालत्तणे वि सूरो, पयइए गुरुपरकमो भयवं । 'वीर'त्ति कयं नाम, सक्केणं तुट्ठचित्तेणं ॥७७१।। इत्यामल कीक्रीडा। (प्राकृतवीरचरित्रे पत्र ३३) (वि. आ.) १८६४. ६५. ६६.६७.६८. (मलयगिरि आ.) ६९. ७०.७१. ७३. अह तं अम्मापियरो, जाणित्ता अहिअ अट्ठवासं तु । कयकोउअलंकार, लेहायरिअस्स उवणिति ।।१८७१।। (७६) तत्र च मातापितरौ, मोहवशाद्विविधमुत्सवं कुरुतः । लग्नादिकव्यवस्थिति-पुरस्सरं परमसन्तुष्ट्या ॥१॥ तथाहि-गजतुरगसमूहैः स्फारकेयूरदारैः, कनकघटितमुद्रा-कुण्डलैः कङ्कणाद्यैः । रुचिरतरदुकूलैः पश्चवर्णैस्तदानीं, स्वजनमुख नरेन्द्राः सक्रियन्ते स्म भक्त्या ॥२॥ तथा-पण्डितयोग्यं नानावस्त्राऽलङ्कारनालिकेरादि । अथ लेखशालिकानां, दानाऽर्थमनेकवस्तूनि ॥३॥ तथाहि-पूगीफलशृङ्गाटक-खर्जरसितोपलास्तथा खण्डा । चारुकुलि चारुबीजा-द्राक्षादिसुखाशिकावृन्दम् ॥४॥ सौवर्णरात्नराजत-मिश्रितलिखनोपकारकारीणि । कमनीयमपीभाजन-लेखनिकापट्टिकादीनि ॥५॥ वाग्देवीप्रतिमाऽर्चा-कृतये मुक्ताफलादिभिः खचितम् । सौवर्णाऽलङ्कारं, कर्पूरप्रभृतिगन्धभरम् ॥६॥ सज्जीकुरुतस्तदन, स्नानं किल कारयन्ति कुलवृद्धाः। तीर्थोदकैः पवित्रः, प्रचुरतरैर्भगवतः पश्चात् ॥७॥ दिव्याऽऽभरणपिलेपन-दुकूलमालाद्यलङ्कृतं वीरम् । सौवर्णशृङ्खलाऽश्चित-करिणि समारोपयन्ति ततः ॥८॥ तदा-शिरसि धरन्ति पवित्र-च्छत्राण्यर्क । सितकर करनिकरप्रभ-चमराणि च वीजयन्ति तथा ॥९॥ છત્રઇનકનિચ્છનનનનનઈ. Jain Educatite national For Private & Personal use only Manibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy