________________
श्रीकल्प
मीन २१
॥१७२॥
साकिरणावली
टीका व्या०४
तुला
TOBAACAEARGAON
ग्रहा:- सूर्य चन्द्र मङ्गल बुध गुरु शुक्र
शनि राशि:
मेष वृषभ मकर परमोच्च:- १० फलं त्वेवम्
"मुखी भोगी धनी नेता, जायते मण्डलाऽधिपः । नृपतिश्चक्रवर्ती च, क्रमादुच्चग्रहे फलम्" ॥१॥ तथा-"तिहिं उच्चेहि नरिंदो पंचहिं तह होइ अद्धचक्की अ । छहिं होइ चक्कवट्टी सत्तहिं तित्थंकरो होइ ।।१।।
इको जइ उच्चत्यो हवइ गहो उन्नई परं कुणइ । पुण बे तिणि गहाभो कुणंति को इत्थ संदेहो" ॥२॥ तथा-"निःस्वो नीचरतश्चौरो निःप्रज्ञो बुद्धिवर्जितः । शत्रुप्रपीडितो रोगी अर्काऽऽद्यैनींचगैः क्रमात् ॥१॥ ___ अन्धं दिगम्बरं मूर्ख परपीडोपजीवनम् । कुर्यातामतिनीचस्थौ पुरुषं चन्द्रभास्करौ ॥२॥
त्रिभिर्नीचैर्भवेद्दास-स्त्रिभिरुच्चैनैराऽधिपः । त्रिभिः स्वस्थानगैर्मन्त्री त्रिभिरस्तमितेर्जड" ॥३॥ उच्चत्वं चाऽत्र ग्रहाणामंशकाद्यपेक्षया घटनीयम् ।
(पढमे चंदजोगे) प्रथमशब्दः प्रधानाऽर्थः प्रधाने चन्द्रबले अर्थान्नृपादीनां । यद्वा-तदा रवेर्मेषस्थत्वात् भगवतश्च मध्यरात्रे जन्मभावात् तदा मकरलग्नं प्रथमायां चान्द्यां होरायां 'इन्द्वर्कयोः समे' इत्युक्तेः। अन्यथा वा मुधिया वृद्धोपदेशाद्भावनीयम् । (सोमासु दिसासु वितिमिरासुविसुद्धासु) सौम्यासु-रजोवृष्टयाद्यभावात् शान्तासु <दिक्षु> ।
AERACTICE
पू
॥१७२॥
Jain E
For Private & Personal use only
nibrary.org