SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मीन २१ ॥१७२॥ साकिरणावली टीका व्या०४ तुला TOBAACAEARGAON ग्रहा:- सूर्य चन्द्र मङ्गल बुध गुरु शुक्र शनि राशि: मेष वृषभ मकर परमोच्च:- १० फलं त्वेवम् "मुखी भोगी धनी नेता, जायते मण्डलाऽधिपः । नृपतिश्चक्रवर्ती च, क्रमादुच्चग्रहे फलम्" ॥१॥ तथा-"तिहिं उच्चेहि नरिंदो पंचहिं तह होइ अद्धचक्की अ । छहिं होइ चक्कवट्टी सत्तहिं तित्थंकरो होइ ।।१।। इको जइ उच्चत्यो हवइ गहो उन्नई परं कुणइ । पुण बे तिणि गहाभो कुणंति को इत्थ संदेहो" ॥२॥ तथा-"निःस्वो नीचरतश्चौरो निःप्रज्ञो बुद्धिवर्जितः । शत्रुप्रपीडितो रोगी अर्काऽऽद्यैनींचगैः क्रमात् ॥१॥ ___ अन्धं दिगम्बरं मूर्ख परपीडोपजीवनम् । कुर्यातामतिनीचस्थौ पुरुषं चन्द्रभास्करौ ॥२॥ त्रिभिर्नीचैर्भवेद्दास-स्त्रिभिरुच्चैनैराऽधिपः । त्रिभिः स्वस्थानगैर्मन्त्री त्रिभिरस्तमितेर्जड" ॥३॥ उच्चत्वं चाऽत्र ग्रहाणामंशकाद्यपेक्षया घटनीयम् । (पढमे चंदजोगे) प्रथमशब्दः प्रधानाऽर्थः प्रधाने चन्द्रबले अर्थान्नृपादीनां । यद्वा-तदा रवेर्मेषस्थत्वात् भगवतश्च मध्यरात्रे जन्मभावात् तदा मकरलग्नं प्रथमायां चान्द्यां होरायां 'इन्द्वर्कयोः समे' इत्युक्तेः। अन्यथा वा मुधिया वृद्धोपदेशाद्भावनीयम् । (सोमासु दिसासु वितिमिरासुविसुद्धासु) सौम्यासु-रजोवृष्टयाद्यभावात् शान्तासु <दिक्षु> । AERACTICE पू ॥१७२॥ Jain E For Private & Personal use only nibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy