SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ॥८१॥ (अयं च णं समणे भगवं महावीरे) < अयं श्रमणो भगवान् महावीरः (जंबुद्दीवे दीवे) जम्बूद्वीपे द्वीपे (भारहे वासे) भारते वर्षे (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामे नगरे (उसभदत्तस्स माहणस्स कोडालसगुत्तस्स) ऋषभदत्तस्य ब्राह्मणस्य कोडालसगोत्रस्य (भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए) भार्यायाः देवा- || नन्दायाः ब्राह्मण्याः जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए वकंते) कुक्षौ गर्भतया व्युत्क्रान्तः> ॥२०॥ ['तं जी' इत्यादितः 'एवं वयासी' इति यावत् ] (तं जीअमेअं) तत्र-तस्माद् एतद् जीतम्-आचरितं कल्प इति एकाऽर्थिनः (तीअपच्चुप्पन्नमणागयाण) F "वाऽतीतादौ" इति व्याकरणसूत्रेण 'अ'कारलोपे अतीतवर्तमानाऽनागतानाम् इत्यर्थः । (सक्काणं देविदाणं देवराईण) शक्राणां देवेन्द्राणां देवराजानां (अरहंते भगवंते) अर्हतो भगवतः (तहप्पगारेहिंतो) तथाप्रकारेभ्यः (अंतकुलेहितो) अन्त्यकुलेभ्यः (पंतकुलेहिंतो) प्रान्तकुलेभ्यः (तुच्छदरिद्दभिक्खागकिविणकुलेहिंतो वा) तुच्छ-दरिद्र-भिक्षाककृपणकुलेभ्यो वा (माहणकुलेहिंतो वा) ब्राह्मणकुलेभ्यो वा (तहप्पगारेसु) तथाप्रकारेषु (उग्गकुलेसु वा) उग्रकुलेषु ॥ वा (भोगकुलेसु वा) भोगकुलेषु वा (रायन्ननायखत्तियहरिवंसकुलेसु वा) राजन्य-ज्ञात-क्षत्रिय-हरिवंशकुलेषु वा (अन्नयरेसु तहप्पगारेसु) अन्यतरेषु तथाप्रकारेषु (विसुद्ध जाइकुलवंसेसु वा) विशुद्धजातिकुलवंशेषु (जाव रजसिरिं) यावत् राज्यश्रियं (कारेमाणेसु पालेमाणेसु) कुर्वाणेसु पालयत्सु (साहरावित्तए) सङक्रामयितुं । (तं सेअं खलु मम वि) तत् श्रेयः खलु ममाऽपि (समणं भगवं महावीर) श्रमणं भगवन्तं महावीरं (चरमतित्थयरं शEMRX ॥८ ॥ Jain Educa t ional For Private & Personal use only K rary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy