________________
संहरणं मू.
२६
कल्प सबो-JI(कुञ्छिसि गम्भत्ताए) कुक्षौ गर्भतया ( साहराहि ) मुञ्च, (जेऽविय णं) योऽपि च ( से तिसलाए) तस्याः व्या. १ त्रिशलायाः (खत्तिआणीए)क्षत्रियाण्याः (गन्भे) गर्भः (तंपिय णं)तं अपि (देवाणंदाए माहणीए)
देवानन्दायाःब्राह्मण्याः (जालंधरसगुत्ताए)जालन्धरगोत्रायाः (कुच्छिसि) कुक्षौ (गन्भत्ताए) गर्भतया(साहराहि) ॥३२॥
मुञ्च (साहरिता) मुक्त्वा (मम एअमाणत्ति) मम एतां आज्ञप्ति-आज्ञा (खिप्पामेव) शीघ्रमेव (पचप्पिणाहि) प्रत्यर्पय, कार्य कृत्वाऽऽगत्य मयैतत् कार्ये कृतं इति शीघ्र निवेदय इत्यथैः। (२५)॥ । तए से हरिणेगमेसी) ततः स हरिणैगमेषी ( पायत्ताणियाहिवई देवे ) पदात्यनीकाधिपतिर्देवः। II ( सकेणं देविंदेणं) शक्रेण देवन्द्रेण (देवरन्ना) देवराजेन ( एवं वुत्ते समाणे ) एवं उक्तः सन् (हट्ट) (जाव)
यावत्करणात् तुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाण इत्यादि सर्व वक्तव्यं (हियए) हर्षपूर्णहृदयः, अथैवंविधः सन् हरिणैगमेषी ( करयल) करतलाभ्यां (जाव) यावत्कारणात् परिग्गहियं दस-18 नहं सिरसावत्तं मत्थए अंजलिं इति प्राग्वत् वाच्यं ( क१) तथा मस्तके अञ्जलिं कृत्वा ( ज देवो आणवेइत्ति) यत् शक्रः आज्ञापयति इत्युत्तवा (आणाए विणएणं वयणं पडिसुणे ) आज्ञाया-उक्तरूपाया यदचनं तद्विनयेन प्रतिशृणोति-अङ्गीकरोति (पडिसुणित्ता) प्रतिश्रुत्य च-अङ्गीकृत्य च (उत्तरपुरच्छिमं दिसि-N | १ यदा संहरणस्य कल्याणकता तदा इन्द्रः स्वयमेव तदकरिष्यत् न पदात्यनीकाधिपेनाकारयिष्यत् , श्रेयःप्रकर्षाभिलाषयुक्तत्वात्तस्य, जन्मादिकल्याणकवत् , ऋषभराज्याभिषेकः स्वयं कृत इन्द्रेणेति तस्य विशेषेण खायेन कल्याणकता स्वीकार्या ।
॥३२॥ २६
2020
Jain Education in
For Private & Personal Use Only
ISOw.jainelibrary.org