________________
कल्प.सुबो.
व्या०१
॥२०॥
अपयशोभयं चेति (चक्खुदयाणं) चक्षुःसमानश्रुतज्ञानदायकेभ्यः (मग्गदयाणंति) मार्गस्य-सम्य
शक्रस्तवः ग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिजनाश्चौरैलण्टितधना लोचने पवन्धं कृत्वा उन्मार्गे
सू.१५मेघपातिताः स्युस्तेषां कोऽपि पट्टकापनयनेन धनार्पणेन मार्गदर्शनेन उपकारी भवति एवं भगवन्तोऽपि कुमारकथा कषायैलुण्टितधर्मधनानां मिथ्यात्वाच्छादितविवेकनयनानां श्रुतज्ञानसद्धर्ममुक्तिमार्गदानेन उपकारिणो भवन्ति, (सरणयाणति) भवभीतानां शरणदायकेभ्यः (जीवदयाणंति) जीवनं जीव:-सर्वथा मरणाभावस्तदायकेभ्यः, कचिद् बोहिदयाणंति पाठस्तत्र बोधिः-सम्यक्त्वं तद्दायकेभ्यः (धम्मदयाणंति) धर्म:-चारित्ररूपस्तदायकेभ्यः (धम्मदेसयाणंति) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मस्वामित्वे सति न पुनर्नटवदिति दर्शयन्नाह-(धम्मनायगाणंति) धर्मनायकेभ्यः (धम्मसारहीणंति) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मागें आनयति एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयंति, अत्र च मेघकुमारदृष्टान्तो यथा-एकदा श्रीवीरखामी राजगृहे समवसृतः, तत्र श्रेणिकधारिण्योः सुतो मेघकुमारः प्रतिवुद्धः, कथमपि पितरौ आपृच्छयाष्टौ प्रियाः परित्यज्य दीक्षां गृहीतवान्, प्रभुणा च शिक्षार्थ स्थवि
२५ राणां अर्पितः, तत्र अनुक्रमेण संस्तारककरणे द्वारपार्श्वे मेघकुमारस्य संस्तारक आगतः, ततः प्रश्रवणाद्यर्थ
॥२०॥ गच्छदागच्छत्साधुपादरजोभिर्भरितः मेघकुमारः समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्ता, चिन्तयामासक मे सुखशय्या क चेदं भूलुठनं १, कियत्कालं इदं दुःखं मया सोढव्यं, ततः प्रातः प्रभुमापृच्छय गृहं।।
२८
(धम्म
जन यो सूता
थवि
Jain Education Intemala
For Private Personel Use Only
ww.jainelibrary.org