________________
खनफले प्रश्नोत्तरी पुत्रखरूपं सू. ७-८
पोश(तेसिं सुमिणाणं अत्थुग्गहं करेइत्ति) तेषां स्वमानां अर्थनिश्चयं करोति (अत्थुग्गहं करित्ता ) कुवा व्या (देवाणंदं माहणिं) देवानन्दां ब्राह्मणी (एवं वयासीत्ति) एवं अवादीत् (७)॥ किं तदित्याह-(उराला णं तुमे
देवाणुप्पिए ! सुमिणा दिहा) उदारास्त्वया देवानुप्रिये ! खमा दृष्टाः ( कल्लाणा णं जाव सस्सिरीयत्ति ॥१३॥
कल्याणकारकाः यावत् सश्रीकाः (आरोग्गत्ति) आरोग्य-नीरोगत्वं ( तुहित्ति) तुष्टि:-संतोषः ( दीहा- उत्ति) दीर्घायु:-चिरजीवित्वं (कल्लाणत्ति) कल्याणं-उपद्रवाभावः ( मङ्गलकारगा गं तुमे देवाणुप्पिए । सुमिणा दिट्ठा) मङ्गलं-वाञ्छितावाप्तिः, एतेषां वस्तूनां कारकास्त्वया हे देवानुप्रिये ! स्वमा दृष्टाः (तंजहत्ति) तद्यथा ( अत्थलाभो देवाणुप्पिएत्ति) अर्थलाभो भविष्यति हे देवानुप्रिये! ( भोगलाभो देवाणुप्पिएत्ति) भोगानां लाभ: हे देवानुप्रिये ! (पुत्तलाभो देवाणुप्पिएत्ति) पुत्रस्य लाभः हे देवानुप्रिये! ( सुक्खलाभो| देवाणुप्पिएत्ति) सौख्यलाभो हे देवानुप्रिये ! भविष्यतीति सर्वत्र योज्यं, (एवं खलु तुम देवाणुप्पिएत्ति)। एवं खलु त्वं देवानुप्रिये ! (नवण्हं मासाणं बहुपडिपुन्नाणंति ) नवसु मासेषु बहुप्रतिपूर्णेषु ( अट्ठमाण राइंदिआणं विइक्कंताणं) सार्द्धसप्ताहोरात्राधिकेषु अतीतेषु, एतादृशं दारकं-पुत्रं (पयाहिसित्ति) प्रजनिष्यसीति सम्बन्धः, किंविशिष्टं दारक ? (सुकुमालपाणिपायंति ) सुकुमालं पाणिपादं यस्यैवंविधं, किंचि० (अहीणत्ति) अहीनानि-लक्षणोपेतानि ( पडिपुन्नपञ्चिन्दिअसरीरत्ति ) खरूपेण प्रतिपूर्णानि पञ्चेन्द्रियाणि| यत्र तादृशं शरीरं यस्य स तथा तं, तथा (लकखणवंजणगुणोववेअंति) लक्षणानि व्यञ्जनानि च लक्षणव्य
॥१३
Jain Education
For Private
Personal Use Only
Aw.jainelibrary.org