SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जागरा ओहीरमाणीरति) सुप्तजागरा-अल्पनिद्रां कुर्वती(इमेत्ति) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति) उदारान् (जाव सस्सिरीएत्ति) यावत् सश्रीकान् (चउद्दस महासुमिणेत्ति) चतुर्दश महाखमान् ( पासित्ता णं पडिबुद्धत्ति) दृष्ट्वा जागरिता (तंजहा) तद्यथा (गय जाव सिहि चत्ति) गय इत्या|दितः सिहिं चेति यावत् पूर्वोक्ताः स्वमा ज्ञेयाः (६)॥ (एएसि णं देवाणुप्पिअत्ति) एतेषां देवानुप्रिय! (उरालाणंति) प्रशस्तानां (जाव चउदसण्हं महासुमिणाणंति) यावत् चतुर्दशानां महाखमानां (के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइत्ति) मन्ये-विचारयामि कः कल्याणकारी फलवृत्तिविशेषो भविष्यति ?, तत्र फलं-पुत्रादि वृत्तिः-जीवनोपायादिः, (तए णं से उसभदत्ते माहणे ) ततः स ऋषभदत्तो ब्राह्मणः (देवाणंदाए माहणीएत्ति) देवानन्दायाः ब्राह्मण्याः (अंतिएत्ति) अन्तिके-पाचे (एअमटुं सुच्चा ) एतं अर्थ श्रुत्वा कर्णाभ्यां (निसम्मत्ति) निशम्य-चेतसा अवधार्य (हतुट्ठजावहियएत्ति) हृष्टः तुष्टः यावत् हर्षवशेन विसद्भुदयः (धाराहयकयंबपुप्फगंपिव समुस्ससिअरोमकूवेत्ति) मेघधारया सिक्तकदम्बवृक्षपुष्पवत् समुच्छसितानि रोमाणि कूपेषु यस्य सः, एवंविधः सन् (सुमिणुग्गहं करेइति) स्वामधारणं करोति (करित्तत्ति) कृत्वा च (ईहं अणुपविसइ) ईहां-अर्थविचारणां प्रविशति (ईहं अणुपविसित्ता) तां कृत्वा च (अप्पणो साहाविएणं मइपुत्वएणं बुद्धिविन्नाणेणंति ) आत्मन:-खात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन, तत्र अनागतकालविषया मतिः, वर्तमानकालविषया बुद्धिः, विज्ञानं चातीतानागतवस्तुविषयं, 1) देवानन्दाया: तए णं से उसभदतल्याणकारी फलवृत्तिविशवमानां ( के मणे कल्प. सु. ३ 'वज्ञानेन, तत्र अनागतकालपूर्ण बुद्धिविन्नाणेति प्रविशति (हिं असम Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy