SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ । दृश्यवाचननिषेधः सम्मतानि (बहुमयाई मायेपू तानि वैश्वासिकानि (सम्यान वा स्थैर्यवन्ति (सामिया तरन्यैर्वा | इति प्राग्वत् स्थविराणां तथाप्रकाराणि-अजुगुप्सितानि कुलानि-गृहाणि, किंविशिष्टानि?-(कडाई) तैरन्यैर्वा श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि (थिजाई) प्रीतौ दाने वा स्थैर्यवन्ति (वेसासियाई) निश्चित अत्र लप्स्येऽहमिति विश्वासो येषु तानि वैश्वासिकानि (सम्मयाई) येषां यतिप्रवेशः सम्मतो भवति तानि सम्मतानि (बहुमयाई) बहवोऽपि साधवः सम्मता येषां अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि (अणुमयाई भवंति) अनुमतानि-दानं अनुज्ञातानि अथवा अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात् न तु मुखं दृष्ट्वा तिलकं कुर्वन्तीति अनुमतानि अणुमताणि वा भवन्ति (तत्थ से नो कप्पइ अदक्खु वइत्तए) तत्र-तेषु गृहेषु 'से' तस्य साधोः याच्यं वस्तु अदृष्ट्रा इति वक्तुंन कल्पते (अस्थि ते आउसो! इमं वा) यथा हे आयुष्मन् ! इदं इदं वा वस्तु अस्ति? इति, अदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः (से किमाह भंते!) तत् कुतो भगवन् ! इति शिष्यप्रश्ने गुरुराह-यतस्तथाविधः (सड्डी गिही गिण्हइ वा तेणियंपि कुजा) श्रद्धावान् गृही मूल्येन गृहीत, यदि च मूल्येनापिन प्रामोति तदास श्रद्धातिशयेन चौर्यमपि कुर्यात् , कृपणगृहे तु अदृष्ट्वाऽपि याचने न दोषः॥ (१९)॥ (वासावासं पज्जोसवियस्स)चतुर्मासकं स्थितस्य (निच्चभत्तियस्स भिक्खुस्स) नित्यमेकाशनकारिणः भिक्षोः (कप्पइ एगं गोअरकालं गाहावइकुलं) कल्पते एकस्मिन् गोचरचर्याकाले गाथापते:-गृहस्थस्य कुलं-1 गृहं (भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा) भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं १४ Jain Education Intern For Private & Personel Use Only ainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy