SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ द्वानि तथा पर्युषणाऽपि भाद्रपदमासप्रतिबद्धा तत्रैव कर्तव्या, दिनगणनायां तु अधिकमासः कालचूलेत्यवि पर्युषणा IS वक्षणादू दिनानां पञ्चाशदेव कुतोऽशीतिवार्ताऽपि, न च भाद्रपदप्रतिवद्धत्वं पर्युषणाया अयुक्तं, बहुष्वागमेषु भाद्रपदन तथा प्रतिपादनात् , तथाहि-'अन्नया पज्जोसवणादिवसे आगए अन्जकालगेण सालिवाहणो भणिओ-भद्दवयजु-|| तिबदा पहपंचमीए पज्जोसवणा' इत्यादि पर्युषणाकल्पचूर्णी, तथा-'तत्थ य सालिवाहणो राया, सो असावगो, सो अ कालगजं तं इंतं सोऊण निग्गओ अभिमुहो समणसंघो अ, महाविभूइए पविट्ठो कालगज्जो, पविटेहि अ भणि-भद्दवयसुद्धपंचमीए पज्जोसविजइ, समणसंघेण पडिवण्णं, ताहे रण्णा भणि-तदिवसं मम लोगा गुवत्तीए इंदो अणुजाणेअव्वो होहित्ति साहुचेइए ण पज्जुवासिस्सं, तो छडीए पज्जोसवणा किजउ, आयII रिएहिं भणिअं-न वद्दति अइकमिउं, ताहे रण्णा भणिअं-ता अणागयचउत्थीए पज्जोसविंति, आयरिएहिं भणिअंएवं भवउ, ताहे चउत्थीए पजोसवितं, एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिआ, सा चेवाणुमया सव्व १ अन्यदा पयुषणादिवसे आगते आर्यकालकेन शालिवाहनो भणितो-भाद्रपदशुक्लपंचम्यां पर्युषणा । २ तत्र च शालिवाहनो राजा, स च श्रावकः, स च कालकार्य. तमायान्तं श्रुत्वा निर्गतोऽभिमुखं श्रमणसंघश्च, महाविभूत्या प्रविष्टः कालकार्यः, प्रविष्टैश्च. भणितं-भाद्रपदशुद्धपञ्चम्यां पर्युष्यते, श्रमणसंघेन प्रतिपन्नं, तदा राज्ञा भणितं-तद्दिवसे मम लोकानुवृत्त्या इन्द्रः अनुज्ञापयितव्यो भविष्यतीति साधुचैत्यानि न पर्युपासिष्ये, तस्मात् षष्ठयां पर्युषणा क्रियता, आचार्भणितं-न वर्त्तते अतिक्रान्तुं, तदा राज्ञा भणितं-तस्माद् अनागतचतुया पर्युष्यतां, आचार्भणितं-एवं भवतु, तदा चतुर्थ्या पर्युषितं, एवं युगप्रधानैः कारणे चतुर्थी प्रवर्तिता, सैव च अनुमता सर्वसाधूनाम् । JainEducationa l For Private & Personal Use Only T ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy