SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- तिः पुरुषकलाः, लेखादिका द्वासप्ततिः कलाः, ताश्येमाः-लिखितं १ गणितं २ गीतं ३ नृत्यं ४ वाद्यं च ५ पठन- द्वासप्ततिः व्या०७६ शिक्षे च ७। ज्योति ८ श्छन्दो ९ ऽलङ्कृति १० व्याकरण ११ निरुक्ति १२ काव्यानि १३ ॥१॥ कात्यायनी कलाः १४ निघण्टु १५ गजतुरगारोहणं १६-१७ तयोः शिक्षा १८ । शस्त्राभ्यासो १९ रस २० मन्त्र २१॥१४९॥ यन्न २२ विष २३ खन्य २४ गन्धवादाश्च २५ ॥ २॥ प्राकृत २६ संस्कृत २७ पैशाचिका २८sपभ्रंशाः २९ स्मृतिः ३० पुराण ३१ विधी ३२। सिद्धान्त ३३ तर्क ३४ वैदक ३५ वेदा ३६ ऽगम ३७संहिते, ३८ तिहासाश्च ३९॥३॥ सामुद्रिक ४० विज्ञाना ४१ ऽऽ चार्यकविद्या ४२ रसायनं ४३ कपटम् ४४ । २० विद्यानुवाददर्शन ४५ संस्कारौ ४६ धूर्तसम्बलकम् ४७॥४॥ मणिकर्म ४८ तरुचिकित्सा ४९ खेचर्य-५०मरीकले ५१ न्द्रजालं च ५२ । पातालसिद्धि ५३ यन्त्रक ५४ रसवत्यः ५५ सर्वकरणी च ५६॥५॥ प्रासादलक्षणं ५७ पण ५८ चित्रोपल ५९ लेप ६० चर्मकर्माणि ६१ पत्रच्छेद ६२ नखच्छेद ६३ पत्रपरीक्षा ६४ वशीकर-18 णम् ६२॥६॥ काष्ठघटन ६६ देशभाषा ६७ गारुड ६८ योगाङ्ग ६९ धातुकर्माणि ७०। केवलिविधि,७१शकुनरुते ७२ इति पुरुषकला द्विसप्ततियाः॥ ७ ॥ अत्र लिखितं हंसलिप्यायष्टादशलिपिविधानं, तच भगवता दक्षिणकरेण ब्राहया उपदिष्टं, गणितं तु एक दश शतं सहस्रं अयुतं लक्षं प्रयुतं कोटिः अर्बुदं अजं ॥१४९॥ खर्व निखर्व महापद्म शङ्कुः जलधिः अन्त्यं मध्यं पराध चेति यथाक्रमं दशगुणं इत्यादि सयानं सुन्दाः वामकरेण, काष्ठकर्मादिरूपं कर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति ॥ या पातालसिधिमकर्माणि १८ योगाङ्ग ६. इसलिप्या Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy